पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- धानार्थत्वे कस्य चितारापकारिणः मामाङ्गस्य दीक्षाकाले कर्त- व्यस्य दैवादव धृषपर्यन्तं विस्मृतरूपावभृयात्तरमनुष्ठानायाग्नावैष्ण वेष्ट्यादिविधिना दीक्षा सम्पादनीया स्यात् और मथ्ये चाह- नि दैवादपगतानां सोमतिमा स्तुमारम्भसमये सन्निध्यवश्यम्भा- गितानिर्णये सनि देक्षयोज्यानां स्वतन्त्रलिजामानस्पै द्वादशश- तं देयं स्यात् तदुभगनिवृत्यै दीक्षादक्षिणस्याङ्गार्थत्वानिवृत्तिः क्रियते दीक्षासोमस्य दक्षिणाः सोमस्येति । उपपादितं चतत्फलसाङ्कर्य- खण्डने । अस्ति च सोमाङ्गोवा सोमासपे विध्युपातऽपि शषिणि तत्प्राप्तिरितिकथमन्याप्तिः नाप्यत्रवेत्रावपन्नीत्यत्राच्यातिः । यद्यपि त्रिष्टुब्ज गनीछन्दस्कयोन्युत्पन्न साम्नां माध्यन्दिनविपत्रमानगत- छन्दोन्यतरभिनछन्दस्कयोन्युत्पन्नसाम्नां चान्ते तु बादराय- ण' इति न्यायेनात्यच धारेव स्यावाप्तिः तथापि गायत्रीबृहत्य- नुष्ठप्छंदस्कयोन्यु पन्नसाम्नां वैकृतानां कचित्ताकृतवावापे प्रा. तेऽन्त्यतचयोन प्राशिः यथास्नातसाम्बायथाप्राप्तस्तोत्रसाधन भाव- स्य शास्त्रावगतस्य न्यायवशनान्यथातकल्पनाया अनौचित्यात् योनिभिन्नच्छदस्कक्षु च संशरविश्लेपशन तदन्यथाभावस्याव- श्यम्भावात् । संति च द्वादशाहान्तर्गतदशरात्रस्य दशमेऽहनि तांह- शसाम्नां विधयः 'आजिगं भवत्याभीकं भवत्पुत्सपो भवति उ- त्सेधेन वै देवाः पशूनुदशेषन्निषेधेन पर्यगृहन्नंतरोत्सेधनिषेधौ यज्ञायज्ञिय' मिति, तत्राजिगस्य स्वादिष्ठ यति गायत्री योनिः आ- मीकस्य 'उच्चातेजात'मिति गायव्येव, उत्सेधनिषेधयोस्तु बृहती योनिः 'पवस्त्रदेववीतय' इति । नचैषां योनयउत्तराग्रंथे ऽस्यान्हः प्रकरणे पठिताः अतएवोहग्रंथे आजिगाभीकयोः प्राकृत- गायत्रतचे उत्सेधनिषेधयोश्च प्राकृतवाईततृ च एवोहोदर्शितः नचेदृशसाम्नामसत्यपि व्यवस्थापके कस्मिंश्चिद्वचने त्रैष्टुभनागतत चयोः प्राप्तिः संभावयितुं शक्यते । .