पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिसङ्घयाविधिनिरूपणम् । ३२७ दलनादिनिवृत्तेरिवेहाङ्गान्तरनिवृत्तेरानुषाङ्गकत्वादतः कथमत्राच्या प्तिः। किंच रशनादण्डविध्योः शेष्यन्तर परिसङ्घयोक्तिः साप्प- युक्ता यथैव हि अपूर्वनिधिनियमविधिविधिभ्यां कयोरप्युद्देश्य- विधेययोः सम्बन्ध बाधययामपि विधेयव्याप्तिनियमावेव फलत्वेन स्वीक्रियेते, उपपादितश्चत तथा परिसरयाविधिनादेशवि- विधययोः सम्बन्ध निवर्तयतापि विधेयनिवृत्तिरेव फलत्वेन स्वीकर्तुमुचितेति गहभाभिधान्यादेमन्त्रादिनिवृत्तिरेव विधिफल- स्वेनव वक्तुमुचिता । न चेह द्वितीय लक्षणाव्याप्तिरपि एकस्मिन् ग- ईभाभिधान्यादान्यादाने शेषिणि मन्त्रस्याचमनादश्चानेकशेषस्य प्राप्तिसत्वेन यथाश्रुतलक्षणस्य सम्भवात् याच 'सायंजुहोति वाग्वाएपे'तिविध्योरव्याप्तिः सापि न, काम्याग्निहोत्रे नियमार्थत्वेन सम्भवतोविधेः परिसरूयार्थत्वायोगात् हन्तिविधिना दलनादि- निवृत्तेरिव निमित्तान्तरानिवृत्तरमुना ऽऽनुपङ्गिकत्वेन सम्भवात् 'अख्या धारया गृङ्गाति' इति विधिनैव सन्निहितेनाग्रताकाम्यवि- विषधाराग्रहयोराश्रयत्वनिवृत्तिसम्भवेन वाग्वेत्यादेरपि सङ्ख्या- यत्वासम्भवात् । यथाच नैवानयोः परिसङ्घघावं तथोपपादितं फलसाङ्क पखण्ड ने । नापि 'यदि रथन्तरसामा सोमः स्या- दिति दीक्षाः सोमस्यति'विध्योरध्याप्तिः प्रकृतावेव सम्भवत्प- योजनयोस्तयोर्विकृतिपरिसङ्घयार्थत्वकल्पनायोगात् विकृतिपरि- सङ्घयाया आनुषङ्गिकत्वसम्भवात् । तथाहि कचिद्वसन्ते दै. बाबृहद्रयन्तराभिज्ञचिग लाभे स्तोत्रविध्याक्षिप्तयत्किञ्चित्सामक एप विशिष्टं नित्यज्योतिष्टोमप्रयोगं यदि कश्चित्कुर्यात् तस्मात्म- योगात्मागप्राप्ताया ऐन्द्रचायवाग्रतयाः परिसङ्घयार्थ यदि रथन्त- रेत्यादिविधिनैमित्तिकतां वोधयति, अस्ति च तत्प्रयोगगतज्योति- टमव्यक्ताविव विध्युपात्तायां रथन्तरसामकतव्यक्तावपि पाठादै- न्द्रवायवाग्रताप्राप्तिरिति कथमव्याप्तिः तथा दीक्षादक्षिणस्याङ्गप्र-