पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - BACHPAPERS SARDA २४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- रूयातेभ्यः प्रतीतायाः क्रियायाः कर्माकामायां तदर्थकाद्वितीयान्ता- दिसमभिव्याहारस्यावश्यवाच्यत्वाद्धातूनां सकर्मकाकर्मकात्मना द्वै- विध्यं न स्यादिति शङ्कां निराकर्तुमन्यस्येति वक्तव्ये भवितुः रित्युक्तम् । भावना हि भवनकर्तृत्वेनेप्सितत्वेन चोपस्थितमेव भाव्यमपेक्षते तत्वेन चोपस्थितिः कामशब्दात् । स्वर्गोमे भवतु इति कामयमान'परत्वात्स्वर्गकामपदस्य । अतः कामपदोपस्था पितं भाव्यमङ्गीकरोति । द्वितीयायास्तु सत्यपि क्वचिन्मते ईप्सि. क्वाचित्वे धात्वर्थतावच्छेदकफलशालिनमेव तत्वेन साऽभिधत्ते न तु धात्वर्यजन्यफलशालिनमन्तरा ये कं चित् . अतिप्रसङ्गात् । अत एव घात्वर्थकर्मणि भावनाकर्मत्वविवक्षायां द्वितीयान्तेन त- दणम्, न तु तदन्यस्य तद्विवक्षायां यथा वेतनकाम ओदनं प-|| चतीति । अत एव च "विश्वजितायजेते" इत्यत्र स्वर्गकाम इत्येव कल्प्यते न स्वर्गमिति । कचिद्भावनाया एवं कर्म द्वितीयान्तनाग- त्या ज्ञाप्यत इति स्वीकुर्मः यथा “अग्निश्चिनुत" इति । न ह्यत्राग्ने- वर्षकर्मत्वं धात्वविच्छेदकतया प्रतीयमानस्य स्थलनिर्वृत्त्या- त्मनः फलस्य स्थलाश्रितत्वेनाग्न्यनाश्रितत्वात् । उक्तं हि न्या. यरत्रमालायां(१) “येन धातुना यत्फलाभिधाननिरूपिणी येन रूपेणक्रिया ऽभिधीयते तद्धातूक्तायां क्रियायां तत्फलभागर्थः कर्म मवतीति"सम्भवति तु भावनाकर्मत्वमुद्देश्यत्वात् । एवं च सुखकामः ।। शयीत स्वास्थ्यकाम आसीतेति कामपदेनैव भाव्यलाभानाऽक- मधातुयोमे द्वितीयान्तसमाभिव्याहार आवश्यक इति भावः । विशेषपदं च पात्वर्थसमवायिव्यापारसामान्यं भावनेति मतनि- राकरणाय । पात्वर्थभेदे हि भावनापि भिद्यते । न च व्यक्तिभेदे- . (१)विधिनिर्णये ह्येतदुक्तं "तस्मादेक एव व्यापारः फलभेदेन नियमापस्तंतं कर्मभेदं भजते यदा फलनिरपेक्षेण स्वरूपेण निरूप्यते अवतते चलतीत्यादिभिस्तदाऽकर्मको भवति यदा तु फलाधीननि- समीक्षक अवैव निकृष्यते तदा सकर्मक इत्यादिः । . . . . EWARRIAttestertainmecasitaramrementatuibaatanamaties - andi karh-BACanataravastarainRIDAY