पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- भावनास्वरूपनिरूपणम् । २३ धकवशादाकासापापितक्रियान्वयत्यागेपि न विभक्तो लक्षणा श- क्यार्थात्यागात्, तथा भवतीत्यत्रासिद्धस्य घटादेः कर्तुः प- रभवनानुकूलव्यापाराश्रयत्वबाधादाकासाप्रापितभाव्यान्वयबाधे- पि न लक्षणापातः आख्यातशक्यस्य व्यापारात्मनोऽपरित्यागा- त् । नच विशेषात्मना धातुनोपात्तस्य भवनस्य सामान्यव्या- पारात्मना प्रत्ययेनाभिधानं व्यर्थमिति शङ्ख्यं, भावयतीत्यत्रेव भवतीत्यत्रापि साधुत्वार्थमुच्चारितप्रत्ययेन जायमानप्रतीतेर्व्यर्था- या अप्यनिवार्यत्वात् । यथा च प्रयोज्यव्यापारविशिष्टप्रयो- जकव्यापारवाचिभावयतिना प्रयोजकव्यापारमात्रवाचिन्यपि क- रोती पर्यायत्त्वप्रसिद्धिः आकाङ्क्षासाहितस्य करोतेर्भावयतितु- ल्यप्रतीतिजनकत्वात्, तथा व्यापारमात्राभिधायिन्यप्याख्याते भावयतिपर्यायत्वप्रसिद्धिरुपपादनीया । अथ कोऽसौ कर्तृपदार्थः ? यदन्विततया आकाङ्क्षासहिताख्या- तात्मतीयमानोव्यापारोभावयतिवत्प्रतीयत इति उच्यते न तावदि- तरकारकप्रयोजकत्वं निर्वर्तकत्त्वं वा कर्तृत्वं, भवतीत्यादौ घटादेर- सम्भवात् । यद्याख्यातोपात्तव्यापाराश्रयत्वं (तदुक्तं ह्येवं साम्प्रदायि- कैः अस्यांशुक्रान्वारम्भणादिकर्तृत्वसमर्थनाये)त्युच्येत तर्हि कर्तरि- सिद्धे तदन्वितव्यापारप्रतिपादनमाख्यातेन आख्यातोपात्तव्या- पाराश्रयस्य च कर्तृत्वामित्यन्योन्याश्रयमिति चेत् न, यथासम- भिव्याहारं प्रथमान्तादिपदबोधितस्यैव कर्तृपदार्थत्वात् । ततश्च कर्तव्यापारोऽन्यभवनान्वितो यजतीत्यादौ प्रतीयते न भवतीत्य- वेति मूलार्थः । एवं च भवनान्वित इति वक्तव्ये भवनानुकूल- इत्यनुकूलपदं प्रयोजकप्रयोज्यव्यापारयोरनुकूलत्वं संसर्गविधया भासत इति द्योतनाय, न त्वाख्यातजन्यबोधे तदपि प्रकार इति बोधाय अनुकूलत्वस्यापि संसर्गान्तरप्रतीतिकल्पनायां गौर- वात् । सकलधातूत्तरोचारितेभ्यः सिद्धकर्तृक्रियावाचिभ्य आ-