पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिसङ्खयाविधिनिरूपणम् ३२१ मेयविनियोगं यत् तस्य तद्विधिविधेयभावनाबामुद्देश्यत्वं सम्भवति, अतोययोदश्यत्वानुपपच्या इन्तिविधिः कलप्यते नित्यानुमेय हन्तिवि- ध्यनुमाने तस्मातादवस्थ वाकविदाम्नातस्यैव तस्वानुमानमुचितं, दृश्यते प्रनिप्रकरणं मन्त्राद्याम्नानान्यथानुपपत्तिमहिम्ना सम्भव त्पाप्तिकविनियोगाना मन्त्रादिविशेषाणां विधयः तथाहि दर्शपूर्ण- मासयोस्तावपदुपलयोरासाद नान्यथानुपपस्या 'असंवपन्तोषि- पाणि कुरुतात्' इति मन्त्रवलेन च सम्भवत्माप्लिकेपि पेपणे विधिरा- म्नातः तण्डुलापिनष्टीति 'जनयत्यै त्वा संयोमी' तिमन्त्रबलेन सम्भ. वत्माप्तिके च संयवने 'पिष्टाने संयोति'इति 'देवस्त्वा सविता अपयतु' 'अविदहन्तः श्रपयत इति मन्त्राभ्यां सम्भवत्प्राप्तिके श्रपणे 'कपालेषु श्रपयति इति । नचैषां यवपरिसङ्ख्यार्थत्वं सम्भवति, एषु श्री.ह्यश्रवणात् । नाप्यनयुसम्बन्धमाप्त्यर्थत्वं, संयौमीत्युत्तमपुरु- षेण संयवने सत्ताः, पेषणश्रपणयोस्तु भैपाचगवान्यकर्तृकत्व- योः समाख्ययाऽध्वर्युकर्तृत्वकल्पनायोगात् प्रयोजकर्तृत्वस्य तु पैपाहिम्नैव सिद्धेः । नच श्रपणविधेश्चित्रेष्टितण्डुलेषु त्रैहत्व- नियमनिवृत्तिफलत्वमपि, श्रुतविधिन्यायेन मन्त्रकल्प्यश्रपणविधि- नापि तत्सिद्धेः, तथा पशो 'परिवीरसि' 'युवा सुवासाः परि- वीत' इति करणक्रियमाणानुवादिमन्त्रबलेन सम्भवत्प्राप्तिके परि. व्याणेऽध्रिगुऔषवलेन सम्भवत्याप्तिकयोः संज्ञपनविशसनयोः 'छा- गस्य च वपया' इति मन्त्रबलेन सम्भवत्प्राप्तिकेपि पश्वेकत्वे विधयोऽनन्यप्रयोजना आम्नायन्ते तथा समेपि 'गवा ते क्रीणामि सोमन्ते क्रीणाम्यूर्जस्वन्तम्' इति मन्त्राभ्यां कये 'उप- यापगृहीतोसीन्द्रनायुभ्यां त्वा जुष्टं गृहागि उपयामगृह तोसि मि- त्रावरुणाभ्यां त्वा जुष्टं' इसादिमन्त्रैः सम्भवत्प्राप्तिकेषु ग्रहणेषु च विधयः श्रूयन्ते । नच प्रतिप्रकरणमाम्नानानामीशानेकवि- धीनां वैवी शक्यं वक्तुम् । नच प्रत्येकमभ्युदयशिरस्क- .