पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० भाट्टालङ्कार सहितमीमांसान्यायप्रकाशे- धनुमेयानां लिङ्गादिविनियोज्यमन्त्रादिगोचराणां श्रुत्यभेदायोगात्, नहि अगुरुपौरभेण धूमेन वहिपनुपाय तनः पर्वतेऽतदिन्धनं वन्हि पश्यन्नपि कश्चित्प्रेक्षावान् प्रत्यभिजानीयादनुमितः सायमिति । नवमवरक्ष इति मन्त्रानुमेयो हुन्तिविधिरपि नित्यानुमेयतच्छुना- द्भिन्न इति शक्यं. लिङ्गादिविनियोज्यमन्त्रादिशषिभूत हन्त्यादिवि- षयाणां कचिदानाताना मेव मन्त्रान्नानाद्यनुपपत्तिकल्पकत्वस्य वक्तु मुचितत्वात् । ननु मन्त्रसामयन मन्त्राविषयिणी श्रुलिर्नित्यानुमे वैवानुमीयते तच्छेषिणी तु कचिदानात वेत्यत्र किं नियामक- मिति चेत् ? शृणु, लिङ्गादिकल्प्यास्तविनियोज्यमन्त्रादिविपया- स्तावच्छुतयोलाघवान्नित्यानुफेया एव स्त्रक्रियन्ते आन्नातानां स्न. रूपसच्चमनादिकालीनानककत काध्ययनविषयत्वं च कल्पयामिति- गौरवं, नित्यानुमेयानां तु सत्वमात्रमित्यतिलाघवं, प्रतिप्रकरणं चा- नातविधिविहिताङ्गेभ्योऽधिकसङ्खयानां लिङ्गादिविनियोज्याङ्गाना विधायिकाः श्रुनयोऽनुपलभ्यमानानान्नातत्वेन सम्भावयितुमाप शक्यन्ते ईदृशवंदपस्थानमाहन्नव बलाबलाधिकरणादो लिङ्गादि- भिनित्यानुयश्रुत्यनुमानकथनं मन्त्राधिकरणे तदर्थशास्त्राणां प. रिसङ्ख्याद्यर्थत्ववर्णनं च सङ्गच्छ ने 1 यद्यप्युक्तरीत्या लिङ्गादिविनि- योज्यमन्त्रादिशेषिहन्तिविषयश्रुतेरपि नित्यानुमेयत्वे लाघवं तुल्यं तथापीदृशश्रुतेरान्नाताया एव कल्पनमुचितं तथाहि मन्त्रगतलिङ्गा. दिना प्रथम मन्त्रस्यैव विनियोजिका श्रुतिरनुमीयते अनेन मन्त्रण इन्ति कुर्यादिति, ततोमानान्तरानवगतविनियोगस्य इन्तेकडे श्यत्वानुपपत्या हन्तिविधिः कल्प्यते । स च यदि नित्यानुमेय: स्यान्नव मानान्तरं स्यात् स्वानपेक्षप्रपाजनकमेव हि स्वमाना. न्तरम् । नच नियानुमापकमनपेक्ष्य मानत्वमपि सम्भाव्यते अतो हेतोर्मन्त्रविनियोगस्य लिङ्गप्रमेयत्ववत् हन्तिविनियोगस्य मन्त्रविधिप्रमेयत्वमापद्येत हन्तिविधेर्नित्यानुमेयत्वे । नच यद्विधिः-