पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यथा 'ब्रीहीनवहन्ति इत्यादिः । अनेन हि विधिनाऽव- नच समाख्ययाऽध्वर्युकर्नुकत्वे निर्णीते हन्तिमन्त्रेऽवध्यासमित्युत्तमपुरुषः प्रयोगेणैव मन्त्राचारयितु कर्तृकत्वावगत्या तल्लाभात् याजमानकाण्डे पि हन्तिवाक्याम्नातमहिम्ना पाप्लेन यजमानकर्तृ. कत्वनाध्वर्युकर्तृकत्वस्य बाधः स्यादिति शङ्ख्यं, तत्राम्नातस्य द्वन्द्वतासंपादनात्मकगुणविधानने चरितार्थस्य मानान्तरवाधा- वहार्थाप्रापकत्वादिति व्यर्थ एव इन्तिविधिरितिचन्न । व्रीहिवि. धेर्तीहिनियमपरत्वसम्भवस्याऽपि प्रागुपपादितत्वात् , अतोनैव ई- तिविधेनियमपरत्वामित्याशयेनाह। किंत्विति । समाधत्ते । नियमहति । तमेव विवृणोति । सचे- ति । अयमाशयः 'वीहीनमहन्ति'इत्यस्य न तावत्फलतः परि- सङ्ख्यात्वं सम्भवति यवसाधारण्येन हंतिप्रापकश्रुतिकल्पनामूल- भूताया अवक्षर इत्यादिमन्त्रस्य प्रकरणे नित्यवदाम्नानं कि. मर्थमित्याकाङ्काया ब्रीहिहन्तिसम्बन्धबोधकश्रुतिदर्शनऽप्यनुच्छे. दान् । यदि ह्यश्वाभिधानी वहीहयोपि सर्वपयोगध्वनुवर्तेरन् तदा 'इमामगृभ्णन्"इतिमन्त्री नित्यवदाम्नानकैमर्याकाङ्काया अश्वाभिधानीसम्बन्धबोधकश्रुत्यैवावरक्ष इति मन्त्रीयनित्यवदा- म्नानकैमाकाङ्क्षायाः व्रीहिहन्तिसम्बन्धबोधकश्रुत्या भवेदु- च्छेदः, स्याञ्च गर्दभाभिधान्या इव यवानामनिवृत्तिः । नचैव- मस्ति । अथ पाक्षिकेपि व्रीहिहन्तौ प्रकाश्यत्वेन लब्धे मन्त्रः किमर्थ इत्याकासा निवृत्तनित्यवदाम्नातस्यापि विशेषस्य पाक्षिक- शेष्यनुरोधेन पाक्षिकत्वस्योचितत्वात्सम्भवत्येव यवसाधारणहन्ति- पापकश्रुतिकल्पनोच्छेदेन फलतः परिसङ्घधेत्युच्यते ? तीसत्यपि इन्तिविधावाक्षेपतः पक्षमाप्तोहन्तिप्रकाश्यत्वेनवाऽवरक्ष इति मन्त्र स्योलुखळमुसलयोश्च कैमर्थ्याकासोपशमात्रेव हन्तिनियामकश्रुति-