पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । + प्रापकत्वे स्यादयं स्वरूपपरिसङ्ख्याविधिः । नचैवमस्ति, लौकिक- प्रमाणमेव हि हन्तिस्वरूपापकं, यदि तन्मात्रालोचनेनार्य विधिः प्रवर्नेत तेनानियतप्राप्तस्य नियमपर एव स्यात, यतस्तु मन्त्रलिङ्ग- कल्प्यविधिना नियममाप्तिमालाच्य प्रवत्तते, अत एव परिसङ्घयाफ- लोभवति, ततश्च परिसक्याफलत्वापादिकां प्राप्तिं कुर्वता शास्त्रेण नियमप्राप्तिमालोच्य क्रियमाणा परिसङ्गया रशनामन्त्रविधाविव ह. न्तिविधावपि नियमाचरेव भवितुमहतीति । स्यादेतत्-नियमप्राप्ति- मालोच्य क्रियमाणा परिसइख्या रशनामन्त्रविधाविव परिसडू. ख्याविधि प्रतिपद्यते आलोचदेवासी स्वरूपप्राप्तिं तत्पूर्वभावि- नीमपि तदानीं, अन्यथा नियमस्यैव बुध नारोहात,तुल्ये चालोचने शब्दोपात्तस्वरूपस्व परिमङ्गया युक्ता, नाशब्दोपातम्य नियम- स्येति । मैवम् । स्वरूपपरिसङ्घयायां हि नितिनियमानियमाऽह- टान्तरकल्पनमापद्यते, नियमपरिसख्यायां तु नियमादृष्टस्याक्लुप्त- स्याङ्गत्वमात्रमिति लाघवात् स्वरूपपरिमलयायामापद्यमानस्वरूप. नियमोभयमापकमानबाधानियमपरिमयायामापद्यमानस्य नियम- प्रापकमानमात्रवाधस्यौचित्याच । अत एवाङ्गिरसां द्विरात्रे 'षोडश्यु- सर' इति वाक्ये वृत्तिकारमतेन परिसङ्गयाङ्गीकारेपि तत्तचोदकपा- सवैकल्पिकपोडशिलरूपपरिसन्यामनङ्गीकृत्य 'उत्तरेऽहन्द्रिरात्रस्य गृह्यत' इत्यनारभ्यवादमाप्तनियमपरिसङ्घयवाङ्गीक्रियते, न तु ह. न्तिविधेयवपरिसयार्थल्वे पोक्षणविधेरपि तदर्थत्वमेव स्यात्तुल्य- न्यायत्वात्, नथा सति 'बीहिभिर्यजेत'इन्यस्य वैयापातः, इदं हि शास्त्रं न व्रीहिनियमपरं तस्यान्यलभ्यत्वात् , किन्तु प्रोक्षणहन्ति- शास्रगतबीहिपदयोरपूर्वसाधनलक्षणोपादानेन यवेषु प्रोक्षणहन्त्योः पाप्तिनियमफलं, उपपादिता चाऽपूर्वसाधनलक्षणा ऽधस्तात् । अतो न हन्तिविधेः परिसङ्खथार्थत्वम् । भवतु तर्हि समाख्यागोचरत्वापा- इनेन हन्तावध्वर्युकर्तृकत्वमापकशास्त्रार्थत्वमस्येत्यपि न शहां, मन्त्र- ..