पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् विधिः । पक्ष ऽप्राप्तस्य तु यो विधिः स नियमविधिः । पतिः। अथनद्भिया यद्विषयः पाक्षिकः स नियमविधिरित्युच्चे- त! तथानि 'नमुक्थेन' इत्यादिषु वैकृनाग्निविधिष्वतिव्याप्ति: उत्तवादिवशन प्रकृतावणः पाक्षिकत्वावश्यम्भावात् । अथ येन नियम्यत इयत्र लक्षणं, वार्तिकस्था च पाक्षिकत्वोक्तिस्तत्ताप- यिक पनि चन् ? किं तनियमनम् ? यद्विधितृत्वन व्यपदिश्यते । अप्राप्तांशपूरणमिति चेत् ? हन्न 'सर्वभ्यः कामभ्यो दर्श पूर्णपासा' 'वृहद्रशन्तरमामा पृष्ठयः षडह'इत्यत्राति- च्याप्तिः भायम्य म्वर्गेनाफलोशपूरणार्थतात , द्वितीयस्य तृतीया- दिवहार चम्प्यावर देवपातशिपूरणार्थत्वात् । अथानि - स्तित्वेन प्राप्ताऽशो विशेष्यते? सर्वकामवाक्ये च स्वर्ग: प्राप्तः फलान्तरमप्राप्तमिनि निर्झरणानातिव्याप्तिः परहवा- क्यपि पाहिक योगद्यादावृहद्रयन्तरे प्राप्ते तृतीयादिष्व- प्राप्ते इति निद्रीपणानानिम्याप्तिः हम्नस्त के प्रीहिषु व्याप्तिः कए नेति निद्धारणाभावाद्धान्तिविधी लक्षणं सम्भवतीति चेत् ? एवमपि 'अश्वः यावादक्षिणा'इन्यत्र विधी प्राकृतदक्षिणा- कार्य विहिनम्याश्वस्य सर्ववियोदेयतया प्राप्तस्यतरविग्भ्य- आचिछा ब्राह्मयम्य विदधाम 'स ब्रह्मण देग' इतिविधावति. च्याप्तिः पागम्मादिषः कश्रितवांशांद्राह्मण देयः कश्चिनकोनिमाप्य. पायांनिद्राणान् । ननु पररवाक्ये 'स ब्रह्मणे देय' इति च वाक्ये टायवादोदुम्बरताविधिवनियमविधित्वमेवास्तीति कथ. मनिव्याप्तिविषयत्वमिति चत् ? तर्हि तुल्यन्यायतया पूर्वोदाहृताना. माघारमन्त्रादिविधीनां नियमविधित्वमेवोचितपिति तेषु पक्षमाप्त- विषयत्वाभावादब्याप्तिः न हि तदाहरणेषु विषयपाक्षिकत्वं के नाप्युपपादयितुं शक्यम् , अतः कथं नियमविधिलक्षणमिति चे. -