पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कचिदपि प्रयोगविशेषेऽप्रातस्य प्रापणं कुर्वविधिनियमविधिरि- त्युच्यते, यस्मिंश्च प्रयोगे सकलसंस्कारसहितप्रधानपर्याप्ता नीवारा भवेयुः वीयश्च प्रधानयात्रपर्याप्ता भवेयुस्तत्र संम्कारविधिम- त्राभ्यां नैव वी पादानं प्राप्नुयात् वीहिविध्यभावे हि ताभ्यां प्राप्नुवन्तोपि वीडयः पुगेडाशार्थत्वेनैव प्राप्नुयुः तदर्थत्वनैवापेक्ष- णात् । ततश्च वीहीणां शेषकार्याणां च पुरोडाशार्थत्वे तुल्ये मति बहूनां शेषकार्याणामनुरोधनोक्तमयोगे नीवाराणामेवोपादानं पा- प्नुयात् । सति तु व्रीहिविधौ तेन यागाङ्गत्वेन विहितवीहयोयद्याप र्यात्पुरोडाशद्वारैव यागाङ्गं भवन्ति नैनावता पुरोडाशस्य शेषाः एकहायना इवारुण्यं, अनः प्रधानाङ्गस्येव तीहीणां बहु पोपि सं- स्कारेभ्योबलवत्वेन संस्काराननादृत्य वीहीणामेव ग्रहणं प्राप्नोति, तस्माद्विधेयनीहीणामुक्तपयोग पापणमन्य लभ्यं वीहिविधः फलं सम्भवतीति न विध्यन्तरविषयीभूतहन्तेर्यवेषु नियमनं वीहिविधेः फळत्वेन वक्तुमुचित, एवं सति कथं वीहिविधावव्याप्तिः । वस्तुतस्तु 'नियमः पाक्षिके सतीति वासिकोक्तलक्षणेऽनुपा- तमतिव्याप्याद्यवारकतया निष्फलमुपात्तादिपदं प्रक्षिप्याव्य, प्त्यु- पन्यामः केवलमुपहासायैव भवति । तस्मात्पक्षे प्राप्तं येन नियम्यते स नियमविधिरिति क्षणमदुष्टमिति चेत् ? न, पूतीकानां प्रतिनि: वित्त्वेन नियमार्थविधावव्याप्तेः सुसदृशेषु द्रव्यान्तरेषु सत्सु ईप. सहशाना पूतीकानामत्यन्तापाः। यद्यप्यपूर्वविधिलक्षणानमरोक्त- न्यायेन धूतीकानां पाक्षिकत्वमुपपात तथापि 'हिरण्यगर्भः समवर्त- चाग्र इत्याघारमाघारयति' 'इषेत्वेति शाखांछिन्नत्ति' 'परिधों पशुनि- युञ्जति, 'उत्क केरवाजिनमासादयति' इति नियमविधिष्वव्याप्तिः तत्र तत्र कार्ये विनियोगवलेनैव कल्प्यसामर्थ्यानामेताद्वधिविधेयान वि- नियोगात्मागप्राप्तः। अलक्ष्या एवैत इति चेत्सन्तु, तथापि येन नि- यम्यते स नियमविधिरित्येतावतैव लक्षणनिर्वाह सति शेषवैयथा-