पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । च तयोरारम्मान पत्यनाप्यन्वयादावृत्यापत्तिः 'वाजपेयेनेष्ट्वा बृहस्पनिलंबन पजत' इत्यत्रोच का लताविशिष्टेन बृहस्पतिसवेन वाजप यं भावयेदिनि शपियनान्वितस्यापि वाजपेयस्य विनै. वा त्यातकालनानिस्पकलवत्तयोरप्यारम्भनिरूपकत्वोपपत्तेः उ. सरकारनावदारम्भस्यापि समम्बन्धिकत्वेनान्यार्थीपस्थितसम्ब- धिनमादाय पर्यवमानात् अन्यारम्भस्य दर्शपूर्णमासी प्रति दारवायांगनापि तन्निमपितत्वालाभाच्च । यच नि: प्रथमामन्वाइ'त्यत्रोक्तं, तदपि न, या एव सा- मिधन्याष्टार्थाः प्रधाना पूर्वलक्षणायां च प्रथमामुत्तमामितिव्य- वस्थितनिशम्यानर्थक्यं मसज्यते अतएवानर्थक्यतदङ्गन्याये- न प्रथमासद्वितीयमाध्यनियमापूर्वयारव प्रथमोत्तमशरुदानां ल- क्षणां धूमः । नच प्रत्यूचं नियमादृष्टभदाभावः इयमेव प्रथमेयमे- धद्वितीयत्यादिविभिनीनयमाना हन्तिपिपिनियमवविभिन्नापूर्वज- नकनाया पवाचित्यात , समुदायापूर्व भदे भवदवाक्तन्यायन धर्म- भदस्यत्र सनंद कल्पकत्वॉचित्याच्च । नापि नियमादृष्टस्य धर्म- प्रयोजकत्वासम्भवः तस्याप्युदेश्यतायाः प्रागुपपादनात् तदस- व ऽप्यनिशातप्रकारतया धर्मग्राहित्वोपपत्तेः मुक्तवाकाधिकरण- वार्सिक तन्न्यायसुधायां मुक्तवाकस्य दृष्टार्थप्रहरणार्थत्वप्र- यूक्तानर्थकमपरिहाराय नियमादृष्टार्थत्त्वोपन्यासाश्च । नचैवं प्रो- क्षणादिविधानपि मभिकरवी हिनियमादृष्टसाधनत्वस्यैष लक्षणा- स्यादिति वाच्यम् । व्रीहिशास्त्रजशाब्दधीविषयीकृतस्य प्रधानापूर्व- साधनावस्यैवामति बाधके लक्षणौचित्यात् । पत्रकस्तोत्रापूर्वसाधत्वेन बृहद्रथन्तरयोर्धर्मसायं स्यादिति, तत्र भूपः आस्तो बृहद्रथन्तरयोरेकस्तोत्रसाधनत्वं, यद्यपि च तदपूर्वसाधनत्वमेव बृहद्रथन्तरशन्दाभ्यां कक्ष्यते, तथाप्यन्वार- म्भणयिाया भारम्भदारा दर्शापूर्वार्थत्ववत् प्रस्तूयमानपदसमिः