पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तत्प्रापकविधिविधेयत्वमेव तद्धर्मविधिद्देश्यत्वे नियामकं व्यापक- तया व्याप्तिधीविषयत्वमिव विधेयतया ऽनुमितिविषयत्वे शास्त्रा वगतलिङ्गकल्यश्रुतौ प्रोक्षणादिविधाविवापूर्वसाधनलक्षणाया अ. भ्युपगमात् । सा हि न प्रोक्षगादिशात्रवधीहिपदयुक्ता श्रुता । नच बलात्ताको कल्पयित्वा लक्षणाङ्गीकरणमुचितं, शक्यते चैत न्मत्रप्रकाशितैरपूर्व कुर्यादिति कल्पितश्रुतेवींहिशास्त्रणवैकवाक्य- तया लिजन कल्पिताया विनैव लक्षणया मन्त्रस्पापूर्वसम्बन्ध- लामोदध्यानयनस्येव । अस्तु वा मुख्य एव कुशलबने लवन मन्त्रविनियांगो न गौणेऽ. प्युलपाख्यतृणलवनादाविति तायन्यायसह कृतेन सपानप्रकरण- स्थोपजीव्यवदिशाने मन्त्रे च दीहिपदाथै यौचित्यालोचन सह कृतं तल्लिन च वीहिशस्त्रविषयी कृतमयोगेषेव विनियुज्यमानस्य बीहाणांमेधेतिमन्त्रस्य कल्पित विधौ वाहिशास्त्रबोधितमेवापूर्व- साधनत्वमुद्देश्यतावच्छ इकमिति तद्विहिनानां बीहीणां तत्पः तिनिधिभूतानां नीवारयवादीनां भवति तन्मन्त्रशेषित्वं, न भवति च यवशास्त्रप्रापितानां यवानां तत्प्रतिनिधिभूतानां वा वीहीणामपि । एतेन सामप्रतिनिधिभूतेषु नैमित्तिकत्वेनोपात्तेषु न्यग्रो- धस्तिभिन्यादिषु सोपधर्माणां तद्विधिभ्यः प्राप्त्यप्राप्ती बोध्ये, उक्तन्यायेन हि सोमस्य तत्पनिनिधेश्च सोपविधिप्रापितापूर्व- साधनत्वमुद्देश्यतावच्छेदकीकृत्य धर्मविधयः प्रवर्तन्ते न नै- मित्तिकविधिबोधित, तत्सिद्धं सत्यामप्य पूर्वसाधनलक्षणायां नैमि- त्तिकप्रतिनिध्योधर्मलाभव्यवस्था सम्भवतीति । यचन्वारम्भणीयाविधावनिष्टापादनं, तदप्यसत्, आरम्भयो- ग्यतासम्पादनद्वारेण दर्शपूर्णमासौ भावयेदिति तयोरेव मुख्यो- देश्यत्वाङ्गीकारेण दर्शादिपद एवापूर्वसाधनलक्षणाङ्गीकरणात् । न-