पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् यदि च त्वदुक्तरीत्या ब्रीह्य भावे वीहिनन्निकृष्टत्वमात्रेण व्रीहि शास्त्रणा [णाविषयीकृतानपि नीवाराप्रधानविधिरुपादापयेत् तदो- तफलचमसन्यायेन कार्योत्पत्त्या लब्धहन्त्यादिनियमतया नीवा- राणां निराकासत या नैव हन्त्यादिविधेर्नीवारसाधारण्यं भ. वदुक्तं स्थात् कप्तवी हिकार्ये हि प्रधानविधिबलात्साधनतां प्रति- पद्यमाना नीवारास्तकार्यान्वयमहिम्ना धर्मान् लभयुरेवेति किमित्यवघातादिविधौ बीहिपदस्य वीहित्वावच्छे धत्वयोग्यतासम्म न्धेनाप्रसिद्धनीवारादिसाधारणलक्षणाश्रयणादि । अस्तु वा इन्त्या- दिविधौ तदाश्रयणं, मोक्षगादिविधौ तु न तद्वीजं, इन्त्यादि- नियमवत्पोक्षणे नीवारापेक्षितत्वस्य वक्तुमशक्यत्वात् । नच इन्त्या दिविधिप्रायपाठ एव तद्वीजं मायपाठस्य सन्दिग्धनिर्णायकत्वेन निणींतवैपरीत्यापादनाशक्तः । यच प्रसिद्धसम्बन्धन यवफलच मसलक्षणाया असम्भ- चन तयोर्धाभावाभिधानं, तयसत् सुमदृशप्रतिनि- ध्यला सतीपत्सदृशत्वेन प्रतिनिधियुझ्या गृह्यमाणयोरपि यवफलचपसयोधर्माभावापत्तेः । अथ तदवयवानामपि लक्षणायै व्रीहित्वसोमत्वपरिच्छेद्य त्वयोग्यतारूपः प्रसिद्धसम्बन्धोऽस्त्येवेति वाच्यम् ! तदा वैकरिप- कनैमित्तिकयोरपि तयोः सम्बन्धः केन वार्यते ? कथं च प्रधान- विधिना नीवारप्राप्तिः, नहि व्रीहिशास्त्रस्य व्रीहिमात्रपापकत्वे तत्स- निकृष्टद्रव्यग्रहणेन का चिच्छास्त्रार्थसिद्धिरस्ति यस्य प्रधानवि- धि वारानवाक्षिपेत, एकादशे हि 'उपरिष्यात्सोमानां प्राजापत्यैश्चर- न्ति' इत्यत्र प्राकृतकालप्रत्यासत्तिलाभाय शस्त्रवतां सोमानामुपरि- ष्टात्माजापत्यप्रचारो विधीयते इति पूर्वपक्षं प्रदर्शन कालपत्या- सत्तिमात्रेण चोदकानुग्रहो भवति यनैवं स्यादतः सर्वसामाना- मुपरिष्टात्स विधेय इति सिद्धान्तितं, यथा च विहितकालसन्नि .