पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कापूर्वसाधनतया युगपदुपस्थितं भवति तनोत्रीहिपदेन लक्षणया तादृशसाधनरूपमुद्दिश्य विधीयमानं प्रोक्षणादि यवसाधारण्यं भज. न इति नाश्चर्यम् । पूर्वावगतेन साधनतारूपण इंश्यतावच्छेदके कोडी- कृतानां प्रोक्षणादिभावनां प्रत्युद्देश्यत्वातीतरवननीयत्वात् , एवं यदि सामफल चमसशास्त्र युगपत्तवर्तेतां ततः सोमशास्त्रं प्रतीक्ष्य- माणरभिपवादिशाः फल चमसशास्त्रापि प्रतीक्ष्य तस्यापि धर्मसम्ब- न्धः क्रियेत, नचैवमस्ति, धर्मविधीनां स्वगतसामानुवादायव फलच. मसविधः स्वकार्य सोपापवादाय सोपशाखपतीक्षित्वेन धर्मविधीनां फल चमसविधेश्च तुल्यप्रवृत्तित्वात् । किंच यथा पर्णताविधिः स्वाह श्यजुव्हाः प्रकृताविव विकृनावपि प्राप्ति तत्वेपि न विकृत्यङ्गत्वेन पर्णतां विधचे विकृतौ तस्या अतिदेशेन सम्भवत्प्राप्तिकत्वान तथाऽभिषवादिविधिः स्वदेश्यतावच्छेदकी भूनापूर्वसाधननायाः सोमफलचमसयोस्तुल्यप्राप्तिकत्वेन फल चमसाङ्गत्व न धर्मान्वित कार्यापत्येव धर्माणां तत्र प्राप्तिसम्भवात् । नचैवभवयवेष्वपि तत् प्राप्तिसम्भवस्तुल्य इति शङ्काम्, सधर्मकत्वेन क्लपसोपकार्यदि- शेन फलचमसस्वव क्लुप्तवी हिकार्योदेशेन यवाविधानात, फल- चमसोहि नान्ययागसाधनचेन श्रुतः तमस्मै भक्षं प्रयच्छन्' इति भक्ष्यत्वेनैव श्रवणात् प्रदेयतयाऽपूर्वीय द्रव्यरूपसोमम स्कारस्य भक्षणस्यान्वयस्ताप एवं फलचमसे सम्भवती- ति भक्षणान्वयाचार्गसाधनत्दसिद्धिांच्या सोमस्य यागमाघ- नत्वे धमसम्बन्ध चाक्लो भक्षणान्वयस्य नैव यागसाधनत्व- साधकत्वं सम्भवतीत्यवश्यं तदुभयसिध्युत्तरमेव फलचमसः सोमकार्ये विधेयः धर्माणां कार्यप्रयुक्तत्वाल्लुमधर्मककार्यान्वयनैव तथासति सकलसोमधर्मलाभोपपत्ते भिषवादिविधिः फल चमसे- पि व्यापीयने । नच यविधेः प्राक त्रीहीणां सधर्मककार्यसम्ब वक्लौ कश्चिद्धतुरस्ति 'ययजेस'इतिस्पष्टयजिसम्बन्धश्रवणात् ।