पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियपविधिनिरूपणम् । वाक्यभेदवशनाविवक्षितत्वमापाद्य यवसाधारण्योक्तिर्मनोरथाविष्ट प्रलापतरूपैवापद्येत । अथ पूर्वक्षणवृत्तित्वादिरूपसाधनत्यमेव तृतीयार्थः शक्तिस्तु तदवच्छेदिकत्येव मतमाश्रीयते, तथापि ताशसाधनत्वशरीरे सम्बन्धत्वेन प्रणाडिकाप्रवेशस्यावश्यक स्वात् सम्भवति प्रणाडिकायाः मुवादिव्यास्त्ततत्परिचायकत्वं प्र- णाडिकात्मक सम्बन्धविशेषण पूर्वक्षणचित्वरूपसाधनतायाश्च यवसाधारण्याद्भवति धर्माणां तत्साधारण्यम् । नच श्रीहित्वाद्य- वच्छेदकभेदेन साधनताभेदः, एकजातीयापूर्वे व्याभिचारवार- णाय साधारणशक्तरेव तदवच्छदकत्वकल्पनात् तृणारणिजब- या जात्याभ्युपगमेपि सर्वथाऽनुभवानारूढस्याऽपूर्ववै जात्यस्य गौरवग्रस्तत्वेन तत्कल्पन या व्यभिचारपरिहायोगात् । अत एवं पयःपणस्य मैत्रावरुणान्यग्रहेष्विव व्रीहि- धर्माणां यवेषु न सम्भव इत्यपि परास्तम् । अभ्यासापूर्वाणामिव ब्रीहियवापूर्ववै जात्ये मानाभावात् तस्मान्न प्रणाडिकावि. वक्षायां वाक्य भेदः । यत्तु सत्यामपूर्वसाधनलक्षणायां यवन्यायेन फलचमसे धर्मा- पादनं,तदनभ्युपगच्छन्तं प्रति प्रतिनिधौ तदभावापादनं च, तदप्यली- कम् । व्रीहियवशास्त्रयोस्तुल्यप्रवृत्तित्ववत्सोमफलचमसशास्त्रयोस्तुल्य- प्रत्तित्वाभावाच्छीघ्रावगतसाधनत्वसोमसम्बन्धज्ञापनेन निवृत्तानां विधीनां विलम्वावगतसाधनस्वफलचमसम्बन्धेऽसामर्थ्यात् । प्रोक्ष- णादिशास्त्रं हि नित्यवत् पठिनत्वेन बहिशास्त्र तुल्यकालप्रवृत्तितया प्रतीयमानमपि व्रीह्य नुवादेन प्रोक्षणादिविधानं कुर्वत्संस्काराहवीहि- माप्तिमन्तरेण तदयोगात्तत्तत्माप्त्यै बाहिशास्त्रं तावत्प्रतीक्ष्यैव प्रवर्तते तस्मिंश्च प्रतीक्ष्यमाणे नान्तरीयकतया यवशाखमपि प्रतीक्षितमेव भवति, त्रीहियवशास्त्रप्रवृत्त्योः पौवोपर्ये सर्वथैव हेतोरदर्शनात्, प्र- तीक्षिते च तस्मिन्नुभयमपि व्रीहियत्रशास्त्रद्वयेनैकया प्रणाडिकयैः 7