पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 1 नियनिधिनिरूपणम् । इत्यादेशानदान या लभ्योदयविषयत्वाख्योविशेपो न तदानमा पाप मारण लपले, तथा ब्रीहिष्वपूर्ती यत्वला- भोप नागारमन्नण स्मात् । अस्तु तांपूर्वी यशब्दा- ध्यादार दान त ? नगरपपूर्वसाधनलक्षणैवाङ्गीकृता, ध मिक पानाधना लघीयत्वात् । नचैवं स्रषेणावति'- इत्यापि द्रमियत्यागेन म्यात् द्राविषयत्वस्य लक्षणयैव प्रनीतिमान् , न कानाक्ष गयापि प्रयोजनं, अवश्यभाव्यपूर्व- माधनालाणाममग प्रणाटिकाविशपणद्रवद्रव्यकयागापूर्वसाधनल. क्षणामिन, या लाभगम्भवादिति चन् ? न, लक्षणयापि वादानिक नित्यं कर्मकारकान्वयसापेक्षस्यावद्यते नुगमन योगमायाहारस्यापूर्वमाधनलक्षणातः पागवश्यम्भा- वान् , नपा जायमानादि मात्पर्थिवोधो यथाश्रुतवाक्यार्थवो- धाति । यागना स्वर्ग भावयेदिनि स्वर्गकामोपेतवाक्येषु तापमान वर्ग यहिप हि भाविश्वजिद्वियों न स्वगमित्यध्याहि. यने यन नगरपकवन स्वर्गकामपदनच यथाश्रुतवाक्यार्थबोध- निवहान् । 'या मोक्षति' इत्यादौ तु नैव यथाश्रुतबोधाय कस्य- चिद पक्षा, मापार्थिवाशयापेक्ष्यमाणा स्वपूर्वीयविशेषोपस्थि- निः सामान्याविना ग्रीहिपदेन लक्षणया मुलभेति सैवाश्री- यते । म्यादा सिनन लक्षणाच्याहाराभ्यामपूर्वीयत्रीहीणामुद्देश्यत्वं श्रुनधीहिन्याकार व तु तत्स्यानापूर्वीयत्वाकारेण । ततः किमि- ति गन् । वस्तुमाऽपूर्वीयानेव सेनाकारणानुपस्थितानग्नीनाहव- नागवादिरूपणादिश्य विहिनाधानस्यात्वर्थचवत्प्रोक्षणादेरक्रत्व यवनानमापनिर्मित स्पष्टपाकर एव । नच येन च लक्षिता- पूर्व साधनत्यम्प वादिमागेन हन्तिविधेदृष्टार्थत्वबैरूप्यापत्तिः 'उपांशु यजुपा'इत्यस्य निगदेभ्य इत्र पत्नसिंयाजान्ततापिधेर- त्या इच मापान्यम सस्यापि हन्तिविधेः प्रयोजनवशेनैव सु-