पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. भाट्टालङ्कार सहितमीमांसान्यायप्रकाशे- वाक्ये पुरोडाशसाधनत्वेनैवावगताः सन्तस्तत्प्रकृतित्वनैव बी. हीनाकान्त इति पुरोडाशद्वारैव तद्यागत्रयाङ्गत्वेनैव वीहिनिय- मार्थमदः शास्त्रं भवतीति । किश्च यद्यपूर्वसाधनलक्षणामनङ्गीकृत्य मकरणकल्प्य क- वाक्यतावलेन सर्वसंस्काराणामपूर्वविनियोगः ? तर्हि सर्वप्रोक्षणा- दिवाक्यंषु विधिप्रत्यया अनर्थकाः स्युः, किं हि तदो- धिना विधयः कुर्युः, नोत्पत्तिम् , पोक्षणादे लॊकसिद्धत्वात् , ना- धिकारप्रयोगौ अङ्गानां प्रधानीयाभ्यामेव ताभ्यां तद्वत्वासिद्धेः । नापि धीहिषु विनियोगं तस्य बाधितत्वेनाफलचात . अवाधितो वा गोदोहनवनिराकाङ्क्षस्य प्रकरणेन ग्रहणासम्भवात् । नापि सद्वारा प्रधानापूर्वे विनियोग एतद्वाक्यैकवाक्यतापन्नधानवि- धिवलेन तत्प्रतीतिसिद्धः । नचोत्पत्त्यादिकार्यचतुष्टयादन्यद्वि- धिकार्यमस्ति, नचोपपदे क्वचिल्लक्षणाभयेन प्रधान भूतस्य वि. धेरविवक्षोचिता । प्रयाजादिविधीनां किं कार्यमिति चेत् ? । इष्ट- सामान्यात्मना क्रतो विनियोगः । नचासौ बाध्यते । अतरवा. हुः 'अङ्गं सत्प्रयोगविधिZङ्गति'इति । समच्छते चेयमुक्तिः सत्या- मेवापूर्वसाधनलक्षणायां प्रोक्षणादौ । यदपि पुनराधेयदृष्टान्तेनानर्थक्यपरिहारान्तरं, तदप्यसत् , निमित्त गतविशेषावगमात्माक नैमित्तिकविधेरेव संस्कार्यगता. पूर्वीयत्वावगमात्मासंस्कार विधेरपर्यवसानात् । अत एव नै. मित्तिकेष्टेवैदिकत्वेन वैदिकाशदाननिमित्तत्वेन निर्णीयते च संस्कारधारणस्य चैदिकत्वेन संस्कार्यहिरण्यस्य वैदिकत्व- म् । अथ हिरण्यधारणाहीहिपोक्षणोपकरणकतापूर्वीयत्वोपस्थित्या- ऽस्ति विशेष इति चेत् ? तदाऽनुवादस्य प्रकृतगामित्वेनै. वापूर्वीयत्वलाभः पुनराधेयदृष्टान्तेनार्थापच्युपन्यासोव्यर्थ एव स्यात् । अस्तु वा सार्थकः, तथापि यथा 'सुवणावधति'