पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । २९९ मां तदर्यत्वं, कि तु अन्याहारी प्रकृति भूनानां ब्रीहीणां तदर्थवानि- यः शास्त्रीयः स्यात् । नच 'अन्न वोजुएं प्रोक्षामि' इति मन्त्रस्या- चाहार्यबीहिमोक्षगसम्भव इति वाच्यम् । तादृशमन्त्राणामतिरिक्त- इदिपोक्षगादिविषयविधिकल्पनेनार्थवचात् । अस्तु वायऽमेव विपिद्विविधतीटिदार प्रोक्षणादेर पूर्वाधवबोधकः मन्त्रस्तु प्रधानह- विगोक्षणनिपयोभाव्यति एकविधिविहितेऽपि सकलप्रदानार्थसो- गमान गयन्द्रोमन्त्र पेन्द्रप्रदानाविषयोभवति, तथाच समन्त्रकं प्रधा- नीहिपोक्षणादि अमन्त्रकमन्याहार्यवीहीणां तदितिवन्हदृष्टकल्पना स्यात् । तदरं बीपिदे भूसाधनलक्षणाङ्गीकृता। अङ्गीक्रियते हि प्रतिपदाधिकरण बव्ह होलानाभयेन मत्वर्थलक्षणा । कथमपूर्व- माधनलक्षणागां तकल्पनापरिहार इति चेत् ? शुणु 'व्रीहीन् प्रोक्षति' इतिप्राक्षणीवनपरे नाक्ये प्रतीयमानवी ह्यनुवादसिद्धय कुतः माप्तिरित्या कामागायनुवादस्य शब्दसन्निहितगामित्रोत्सर्गात् 'बी- हिभिर्यजत'इतिविधरिनि वृदिति ततो बीहित्वाकारण प्राधान्ये सत्यानर्थ पायदा पूर्वमाधनलक्षणाऽऽरभ्यते तदाऽनुवाद्यबीहिगा- मियदपूर्व माधनत्वं पापकशास्त्रादवकृतं तदपूर्वसाधनत्वमेव लक्षयि- तुमुचितं शरणसम्बन्धात् । न चेनः पूर्व केनापि मानेन सर्वयागाङ्गत्व- मधारित प्राक्षणादेः येन श्रुतवाहीननादृत्य सर्वयागसाधारणं बी- अन्वेषण क्रियेत । न चाक्तलक्षणोत्तरं कल्पितेनापि प्रधानविध्येकवा- क्यतन सर्वापूयित्वमापादयितुं शक्यते अतो नान्वाहार्यत्रीहिषु क- तिपयापूर्थित्वेनामधारितस्य प्रोक्षणादिप्रसक्तिः । नच यागमात्राङ्ग- वन पाहीन विदधीहिवाक्यं पुराडाशान्वाहाययोर्यागागवा विशेषाभयमकृतित्वेनैव कुतो न विदध्यादिति शवाम् , यतो य- दाग्नेगादिवाक्यकृतप्राप्तिमालोच्ययावत्यानुवादः प्रवर्तते तत्र च ये यागा याहत्केन मीयाकासाः प्रतीयन्ते तदङ्गत्वेन ताकेनैव वीहिनियमः कर्तुमुचितः आग्नेयाग्नीषोमीयैन्द्राग्ना एव च स्व.