पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- वाक्यैकवाक्यतः तथैव प्रयाजादिवाक्येषु दर्शनात, तत्र मोक्षणा. दिवाक्याजातोत्रीह्यर्थत्ववोधोयद्यवाधितस्तदा कैमीकाझैत्र न स्यात् वाधितत्वे वा कथमुक्तविधवाक्यैकवाक्यत्वम् । किंच यदि प्रोक्षणादिविधिगतस्य वोहिपदस्यापूर्वीयव्यक्तिवि- घयत्वं प्रधानविध्येकवाक्यतालभ्यत्रीहिद्वारकपोक्षणादिविधिगत- स्य व्रीहिप्रधान सम्बन्धलभ्यं न तु तस्याः प्राग्लभ्यते, तद्यकवाक्य ताकल्पकप्रकरणस्य षड्भागसाधारणत्वात् कल्पितकवाक्यता- वलेन पडपि यागान्प्रति प्रोक्षणस्य व्रीहिद्वारेण तादर्थ्यमवग- म्येत अपूर्वसाधनीभूनानामेव च द्वारत्वसम्भवाद्यथाऽपूर्वसाधन- व्रीहिपरत्वं व्रीहिपदस्थावधार्यते तथा यावत् प्राकरणिकयागसाध- नीभूनानामेव तान्यति द्वारत्वमम्भवात्पुरोडाशप्रकृतिभूतानामतथा- स्वान द्वारवं स्यात् , सम्भवति च तादृत्तान्याहा येप्रकृतिभूताना- मिति तेषामेव द्वारत्वं स्यात् । अस्तिच 'दक्षिणाग्नावन्याहार्य श्रप. यति'इति विधिवलेनान्तः प्रयोगमुपादेयानां धर्माकासा । नच तेषाम- पूर्वायत्वाभावा-पाक्षिकत्वाच्च कथं प्रोक्षणादिवद्वारत्वमिति शङ्काम् । नावमिकन्यायन अपणार्थयोरपि दधिपयसोः श्रपणसाधनत्व- मात्रेण श्रपणार्थधर्मान्वयवदपूर्वोपयोगमात्रेण तेषां तदन्वयोपपतेः पाक्षिकत्वस्य च पौरोडाशिकत्रीहिष्वपि समत्वात् । शक्यते चा- न्वाहार्यद्वारापि त्रीहीणामपूर्वायत्वं वक्तु । तुल्यन्यायेन 'बीहिभि- यजेत' इत्यत्रापि अपूर्वार्थसाधनलक्षणाङ्गीकारे. अधिकारविध्ये. कवाक्यतया पड्यामापूर्वाङ्गत्वेन ब्रीहिविनियोगोत्तरं द्वारस्य प- यागग्रहणस्य निर्वाहाया ऽन्याहार्यप्रकृतिभूतानां ब्रीहीणां पड्- योगापूर्वायत्वेन व्रीहिनियमः शास्त्रसिद्धः स्यात् । कथं ? यदा 'बाहीप्रोक्षति' इत्यत्र मोक्षणेन बाहिद्वारा क्रत्वपूर्व भावयेत् तदा तद्वारा ब्रीहिभिर्यजत'इत्यत्र व्रीहिभिर्यागद्वारा पूर्व कुर्यादित्युच्यमाने प्रकरणात् षड्यागापूर्वार्थत्वावगमात् पुरोडाशप्रकृतिभूतानां ब्रीही- .