पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् चिदपि युक्त इति नैवं 'ब्रीहिभिर्यजेस' इत्यस्य विधेर्हन्तिविधिः । अथ व्रीहि पदेऽपूर्वसाधनलक्षणापादनमुखेनानुपात्त यवेष्वनुपात्तं ह. न्तिनियमार्थत्वं घटते, अत उपात्तविधेयपाक्षिकत्वविवक्षायाम- पिन नियमाविधिलक्षणस्य 'बीहिभियजेत'इतिविधावपाप्तिः स. म्भवति इति चेत् ? अत्र घूमः । न तावत्मोक्षणादिविधावपूर्वसाधनत्वलक्षणाम- न्तरेणानर्थक्यपरिहारः सम्भवति, यस्ताव तत्प्रकारः प्राङ्मुखत्य- नियमदृष्टान्तेनोक्तः सोऽतितुच्छः, यत उक्तविधौ यद्यपि नाही- निति द्वितीया न श्रूयते तथापि ब्रीहीणां मानान्तरेणापूर्वी- यताया उपस्थिते : प्रोक्षणस्य तादय मेव स्वीक्रियते, न तु साक्षा- त्क्रत्वङ्गत्वम् , संनिपातितायाः प्रधानकर्मत्वापेक्षया ज्यायस्त्वात् , उपपादितं ह्येतदधस्तात् 'स्थाणौ स्थाण्याहुतिं जुहोति' इत्युदाहरणे । पाङ्मुखत्वोदाहरणेऽपि हि यद्यशनस्थ केनापि प्रमाणेनापूर्वी- यतयोपस्थितिः स्थात् नैव प्राङ्मुखत्वं ताद जह्यात, इंशमान- क्यपरिहारं विश्वजिन्यायेनापि सम्भवन्तमप्रसिद्धदृष्टान्तेन कि- मित्युक्तवान्भवानित्याश्चर्यम् । यदपि प्रधानविध्येकवाक्यत्ववलेन प्रकारान्तरं, तदप्ययुक्तम् , अपूर्वसाधनलक्षणामनङ्गीकृत्योक्तोभयाकासावशाकिमियं कवाक्यतोच्येत वाक्य कवाक्यता वा ? नाथः परिपूर्णान्वयवोध- जनकत्वेज विभज्य मानसाकासत्वशून्यस्याप्रतीयमानप्रधानवि- धिसान्निध्यस्य कचित्पदे लक्षणाभयेन तत्कल्पनानुपपत्तेः । अ- न्यथा 'जायमानोवै ब्राह्मणस्त्रिभिर्कणवाजायत इति वाक्ये ब्रा- ह्मणपदस्य विवक्षितार्थत्वलाभाय ज्योतिष्टोमादिविध्येकवाक्य- स्वकल्पनया ज्योतिष्टोमादौ ब्राह्मणानामेवाधिकारापत्तेः । न द्विनी- यः द्वयोः पदसमुदाययोः प्रत्येकमवाधितान्वयबोधजननेन तल्ल- ब्धवाक्यव्यपदेशयोरुभयाकामालोचनेन न पदैकवाक्यत्वं, तद्धि पदे.