पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् २८९ द, अतोद्रव्यार्थत्वे नियमानर्थक्यात् क्रियार्थत्वे च मानाभावात् पुरुषार्थमेव द्रव्यार्जनमितीति । तर्हि रागतः प्रतिग्रहादिषु प्रवृत्तरेखें प्रतिग्रहीत्रादिभिरुपपन्नाः क्रतुविधयोनोक्तविध्यभावे प्रतिग्रही. त्रादीनाक्षिप्युरिति नोक्तविधिभिस्तदाक्षेपपतिवन्धमुखेन ब्राह्म- णानां प्रतिग्रहीतृत्वादिनियमोपि सिद्ध्यत् । किश्च शास्त्रांसऽधि- करणे ब्राह्मणं प्रति याजनादिनियमशास्त्रस्य क्षत्रियवैश्यों प्रति निषेधस्य वा पुरुषार्थत्वाचन कनाप्यार्विज्ये क्रियमाणे क्रतुवैगु. ण्याभावानात्विज्यं ब्राह्मणैरेव कर्तव्यं, किन्तु त्रिभिरपि वर्णरिति पूर्वपक्षं प्रदर्य सिद्धान्तितं 'स्यादेवं यदि त्वदुक्तद्विप्रकारमेव शास्त्रं स्यात् , अस्ति त्वन्यदपि क्रत्वर्थ ब्राह्मणानामेवाविष्यमिति 'राजयाजकयाज्यस्य यथादत्तं हविनशे दिति च, तद्वशाड्राह्मणा. न्येनाविज्ये क्रतुवैगुण्यं निर्णीयते इति । यदि प्रतिग्रहादिशास्त्रा- त्पुरुषार्थादपि ब्राह्मणानामाविष्यनियमः क्रत्वर्थः मित्येत् तदा तत्रोक्तप्रकारावुभावपि पूर्वपक्षसिद्धान्तावनुपपन्नौ स्याताम् । अस्तु वा तत एव शास्त्राद्राह्मणानामाविज्यादिनियमसिद्धिः तथापि त्वदुक्तरीत्यैव तस्या अविधेयगामित्वाद्विपकृष्टत्वाच दलनादि- निवृत्तेईन्तिविधिफलत्वाभाववत प्रकृतविधिफलत्वासम्भव इति कथं तत्फलत्वांशेनाव्याप्त्युदाहरणत्वं सङ्गच्छते प्रतिग्रहादिविधीनाम्, अतोविधेययागपाक्षिकत्वाविवक्षा निर्दोषेति चेन्न। यतोविधेयमप्यत्र विध्युपात्तं विवक्षितं ? अनुपात्तं वा ? नाद्यः, अनुपात्तनियमपरे विधावव्याप्तः, दृश्यते हि 'पूरो- दाशं प्रथयति इत्यनुपात्तकर्तृ नियमपरोविधिः, न पत्र प्रथम विधयं पुरोडाशाक्षेपादेव तत्प्राप्तेः, अवयुकतकत्वनियमार्थ तु तद्विधीयते, तथा 'बीहिभिर्यजत'इतियवेष्वनुपात्तेषु अनुपाचहन्ति- नियमपराविधिः अत्र, हि साक्षाघागाङ्गत्वेन प्रतीयमाना अपि बीहयो न विधेयाः आग्नेयादीनामुत्पत्तिशिष्टपुरो. . . तथा