पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- तोऽसम्भवत्प्राप्तिकाविषयत्वरूपोक्तलक्षण यादृच्छिकमाप्त्यभावस्ता- वत्पृथगेव विष पविशेषणतया निवेशनीयः अनाम्नातलो- किकमानमूलायां यादृच्छिकमाप्तावुक्तविधविधिमूलत्वस्य संवया- ऽसम्भवात् योगामिद्धिन्यायेन च स्वर्गकामविधिमनपेक्ष्यव साब काम्यविधिबलादवगतरूपं स्वगत्वेन स्वर्गमुद्दिश्य यागे पुरुपः प्र. वर्तते तत्वेनोद्देश्यस्यैव तदुत्पत्तिनियामकत्वात् सतश्च भवदुक्ता- कारात्तादृशानुष्ठानयोग्यताप्राप्तिः प्रकृतविधिमन्तरेण पूर्तीकविधि- वत्प्रकृते सुतरां भवन्ती याच्छिकी बोच्यतां वैधी वा, सर्वथापि नाव्याप्तिविमोक्षः, कथं चोक्तविधभवमोक्षणे मिश्रमते वैकने 'र. थन्तरं पृष्ठं भवतीत्यादौ नियमविधौ भवत्यतिव्याप्तिपरिहार इत्यादि समाहितचेतोभिरवलोक्यताम् । वस्तुतस्त्वष्टाकपालादिविधिः प्रकृतिद्रव्यवैतुष्यं विनाऽनुप- पद्यमानोलौकिकवीहपारीजिहीर्षयाऽऽक्षेपविषयतावच्छेदकगौरयस्य यवेष्वाक्षेपान्तरगौरवस्य च परिजिहीर्पया पुरोडाशप्रकृतिद्रव्य. त्वावच्छेदनैवावघातमाक्षेपेण प्रापयेत् , 'बीहीनवहन्ती'तिविधिस्तु व्रीहित्वावच्छेदेनैव प्रापयतीति प्रसिद्धोदाहरण एवातिव्याप्तर- परिहार इत्यलं विस्तरेण । कश्चित्तूद्देश्यतावच्छेदकावच्छिन्ने विधेयतावच्छेदकावकिछ. नस्यात्यन्ताप्राप्तस्य मापकोविधिरपूर्वविधिः उद्देश्यतावच्छेदक- शब्देन साध्यत्वघटकोविकारादिपदवाच्योवैतुष्योंदिरुच्यते, वैतु. प्यविशिष्टं प्रति चावघातस्य प्राप्तेः संस्कारविशिष्ट प्रति च प्रोक्षणस्याप्राप्ते तिव्याप्त्यव्याप्ती, अपूर्वसाधनत्वाकारेण व्रीहिष्व- वघाताप्राप्तिमादाय प्राप्तामतिव्याप्ति वारयितुमुक्तोदेश्यतावच्छेदक ग्रहणम् । स्वगोंविहितक्रियाजन्यः असाधारणसुखत्वादित्यनुमा- नेन विहितक्रियावेन रूपेण दर्शादेः स्वर्गहेतुत्वमाप्तिमादाय सम्भवन्तीमव्याप्ति परिहर्तुं विधेयतावच्छेदकेति । अत्यन्तामाप्त .