पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् सङ्ख्याविधौ ताहशस्थिरोदाहरणाभावात् । यनु कश्चिदुदाहृतं-'मृतिकोच्छिष्टभाण्डस्य सुरामघहतस्य च । त्रिः सप्तमार्जनाच्छुद्धिर्न तु कांस्यस्य तापन मितिशतवचनम् , अत्र हि कांस्यस्यैव तापन न कार्यमन्यस्य तु कार्यमितिच्याख्यात- मपराणेति। तदसत् , अत्र पर्युदामाश्रयणन कांस्यभिन्नस्य तापनं कार्य- मिति विधिस्वीकारात् अमाप्तस्य तापनस्य निषेधपरिसङ्ख्ययोरस- म्भवात् 'नभूपालैरनुत्सव' इत्यत्रापि यद्भुपालने धामि यनूद्य तदनुत्सव इति कालो विधीयते । अन्यत्रापि विशेषनिषेधा यदि दृश्यन्ते तदा कचिदोषाधिक्य(१)ज्ञापन प्रयोजनं, कचित्तु सामान्योपसंहारः । आत्यन्तिकत्वं च सर्वोदेश्यानुवृत्तत्वं प्राप्ति- विशेषणम् । नचैवमग्रताविध्यादिष्वव्याप्तिः, उक्तरीत्या लक्षणस्य तत्रोपपत्तेः । नचैवं 'यादि सोमं न विन्देत पूतीकानभिषुणुयात्'इ- त्यत्र वायव्यपशुगते 'हिरण्यगर्भः समवर्तताग्र इत्याघारमा- घारयति'इतिविधौ चातिव्याप्तिः सुमहशद्रव्यान्तरसम्भवेन पूतीका नामत्यन्तामातेरिन्द्रदेवत्ये च कर्मणि हिरण्यगर्भमन्त्रस्यात्यन्तामा- सेरिति वाच्यम् । यत्र यदुपकारजनकतया यद्विधित्सितं तत्र तदुप- कारजनकतया तस्य यादृच्छिक्या अपि अनुष्ठानयोग्यतारूप- प्रसस्यपरपर्यायाः प्राप्तेरभाषस्य विवक्षितत्वात अधिकावयवालि- मया मुसदृशद्रव्यस्यैवोपादानं पापयता च शास्त्रेण यादृच्छि- क्यास्तादृशप्राप्तः पूतीकविषयाया अनिवार्यत्वात् लौकिकवाक्यवत ध्यानादिनच हेरण्यगर्भस्यापि मन्त्रस्यैन्द्राघारे गौण्यादिना देवता प्रकाशयितुं समर्थस्य तादृश्याः प्राप्लेरनिरायचादित्याहुः । तन्न । सार्वकाम्यविधौ काम्यमानत्वेन फलानामुद्देश्यताया- मपि स्वर्गकामविधावव्याप्तेरवश्यम्भावात् । तथा हि-तादृशविधि- (१) धिक्याज्ञापनमिति पु० पा० । .