पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तच्छाखाम्नातत्त्वमेवास्तु तत एवातिदेशनिवारण सिद्धरति देशा न्यति विशेषणमपि मास्त्विति शङ्यम् , समानशाखीयमन्त्राशुन्नेय विधितः सम्भवत्याप्तिकाशेषयत्वेन परिहार्ये विधावतिव्याः। न च दृष्टादृष्टसमूहात्मकयूपत्वावच्छेदेनाप्राप्तखादिरता वि(१)दर्धति वि. धावतिव्याप्तिः तत्संस्कारविधिषु प्रत्येक श्रुतस्प यूपशब्दस्प प्रत्येकं संस्कारवाचिलेन खादिरताविधौ दृष्टसंस्कारस्यवादश्यता- बच्छेदकत्वात् तदवच्छेदेन च खादिरतायाः सम्पाप्तः उक्तवि. धत्वात् । न च तावता मितिविधावव्याप्तिः प्रकृताद्देश्यतावच्छेदक पौर्णमासीत्वावच्छेदेनोपांशुयाजस्थाप्राप्तिसम्भवात् , अन्तरावाक्येन पौर्णमास्यां प्राप्नुवन्नपि हुपाशुयाजानैव पौणमासीन्न रुपण प्राप्यते अन्तरालत्वेनैव तत्र कालस्योद्दश्यत्वात् । यद्वोक्तावधिप्र क्रमवशेनान्तरालवाक्यं पौर्णमासीमापकं भवेत् तदपत्ती तु न तत्मापकत्वशङ्कावसरः । वस्तुतस्त्वन्तराल वाक्यं सम्भवति पाणमास्यगावाम्ययोः प्रापकमिति तावनामितिवाक्यस्य नैव लक्ष्यत्वं पूर्णमासीनि- यमार्थत्वादिति । 'द्वे आहवनीय'इत्यत्र तु द्वथावृत्तर पूर्वाया- विधेयत्वान्नाव्याप्तिः एवमापराग्निकवाक्ये अपि चतुरात्तिांव- धायके अन्योन्यायसुधादाहुताभ्यां 'गाईपत्त्यजुहोति' 'अत्वाहाय- पचने जुहोती तिवाक्याभ्यामेव प्राप्तिसम्भवात् विराट्यम्प- तिवाक्यं तु दृष्टार्थतया प्रसक्तविकल्पानीनन्द्य विहितमङ्मन पायां विकल्पमसक्तिवारणायेतिस्फुटं वार्तिके । न च साङ्ग्रहायणीवधाव- व्याप्तिः तदभावेऽर्थवादमात्रादौदुम्बराधिकरणन्यायेन फलसम्म धासिद्धेः भानपदग्रहणाचात्यन्ताप्राप्तनियत्तिापके परिमाया- विधौ नातिव्याप्तिः नापि निषेधभुखपत्ते भावप्राप्तिफल के पार- (१) धौदृष्टसंस्कारस्यैवोदृश्यतावच्छेदकत्वात् तद्घच्छदेन इति पुस्तकान्तरेऽधिकम् ।