पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ntamanna A NRAINEM A R I २० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कात्मलाभमेव व्यापार प्रतिपादयति यथाऽस्ति भवति वि. धतिभ्यः" (तं०वा०२अ०१पा०१०) इति । एवञ्च जानाति इच्छति यतते इत्यादिष्वपि करोत्यर्थानवबोधकाख्यातेन बोषिते व्यापारसामान्ये धात्वर्थानामभेदान्वयोबोध्यः । अयं तु भेदः ज्ञानस्य प्रमाणवस्तुपारतन्त्र्यात् इच्छायाः विषयसौ- न्दाधीनत्वात्तदुभयाधीनोत्पत्तिकत्वाच्च यत्नस्य धात्वों नां करोत्यर्थाविषयत्वात्प्रकृताख्यातानां व्यापारसामान्यपरत्वं | पूर्वत्र तु कर्तरि भावनाबाधादिति । वार्तिके च सिद्धकर्तक्रिया- | वाचीत्यनन्तरं कृत्यन्वययोग्यधात्वर्थक क्रियावाचिनीत्यपि बोध्य. म् । एवमन्यत्रापि करोत्यर्थानवबोधकाख्यातेषूह्यम् । एवं च भावनां प्राधान्येन बोधयत्स्वाख्यातपदेषु "तयोस्तु प्रत्ययः प्रा- धान्येने"विस्मृतिवशाद्भावनायाः प्रत्ययवाच्यत्वं स्वीकृतं, कृदन्तेषु तु भावनाप्राधान्यसाधकस्मृत्यभावात्कादिसमर्पकदेवदत्तादिपदे- भ्य इव स्त्रप्राधान्येन कादिप्रतीतेश्च कादिभिश्च भावनाक्षे. पसम्भवान्न भावनाभिधायित्वम् । यथाहुः- "धात्वर्यः कारकैरेव गुणभूतोऽवगम्यते । R AMMAR DHAMAmultanADHAARCISICATRINAITHEROTESARG N - A mainamainani - क्रियावाचित्वाभावेऽपि कात्मलाभारव्यक्रियावाचित्वसद्भावाद्वि- शेषणसाफल्यं दयितुं सिद्धासिद्ध कर्तृक्रियावाचीन्याख्याता- नि विक्निक्ति । इहति । भवतेजन्माख्याद्यभावविकारवाचि-- स्वात्ततः परा तिङ्विभक्तिर्जायमानस्य कर्तुर्जन्मोत्पत्त्याद्यपरप- र्यायात्मलाममात्ररूपं व्यापारं प्रतिपाद्यति अस्तिविद्यत्योस्तु द्वि- तीयभावविकारवाचित्वाचतः परां सत्ता प्रतिपद्यमानस्य क. तु. स्वसत्ताख्यात्मलाममात्ररूपमित्यर्थः ।. अन्यात्मलाभविषय- स्वैव व्यापारस्य करोत्यर्थत्वात्तस्य चास्त्यादिपस्या विभक्त्या समिधानात्करोत्यर्थक्रियावाचित्वाभावे ऽप्यात्मलाभस्यानिष्पभरू- पत्वेन व्यापारशब्दवाच्यत्वायापारस्यः क्रियात्वप्रसिद्धयापारा. ख्यक्रियायाचित्वस्य सर्वाख्यातेषु भावादर्थवद्विशेषणमित्यर्थः ।।