पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । २७७ जुषा' इत्यस्य स्यादिति प्राचामुक्तिन भवन्मते सङ्गच्छते उभयत्रापि विधेयोपांशुत्वगतदृष्टार्थत्वस्य तुल्यत्वात् नियमादृष्टकल्पनायाश्च तुल्यलात ‘अत्यन्तभप्राप्ते पाक्षिके सती'तिभट्टपादोक्तिश्च न सुप्त- मलपित बन्ने तुमुचिता । किञ्च दृष्टार्थोविधिनियमविधिरित्यत्र विधिषि पय दृष्टार्थत्वे. न विधेदृष्टार्थत्वं विवक्षितं ? विधिफल भृतप्राप्तिविषयदृष्टार्थ- खेन वा ? -आद्य मन्त्रपरिसङ्ख्याविधावतिव्याप्तिः विधिवि. पयमन्त्रस्य दृष्टा थत्वात् । द्वितीयेऽम्भवः परिसइयाविधावितर- निवृत्तेखि निश्मविधी नियमस्यैव फलभूतत्राप्तिविषयत्वात् त- स्य च दृष्टार्थत्वासम्भवात् । 'न भूषालैरनुत्सव'इत्यादौ निषेधमुख- प्रवृत्तपरिस ख्याविधावतिमसङ्गश्च । फलभूतप्राप्तिविषयस्य निषेध- निवृत्त्यात्मनानीलीधारणस्य दृष्टार्थत्वात् । वस्तुतस्तु भट्टपादोक्तिमनुसृत्य परिधावित्यादरपूर्वविधि- त्वमुत्तरेहन्नित्यादेनियमविधित्वमिति स्वीकर्तुमुचितं, तथासति निरूपकतावच्छेदकावच्छिन्नापूर्वसाधनताले- पकत्वमात्रस्य सम्बन्धविशेषणतया प्रवेशोज्ञेयः तावतव वारणीयपरिसङ्ख्यावारणोपपतेः अवघातादिनियपविधिधारण- स्य चोद्देश्यबलेनोपपत्तेः । न चैवमत्यन्ताप्राप्तविषये पूतीक- विधाचपूर्वविधित्वेन स्वीकार्ये सौत्रोनियमव्यवहारोन स्या- दिति साम्प्रतम् , तदभावे पूतीकानां पाक्षिकप्राप्तेः प्रागुप- पादितत्वात् । नन्वेवमपि 'पत्नीसंयाजान्यहानि सन्तिष्ठन्त'इ- त्यत्र नावमिकोनियमव्यवहारो न स्यात् अस्यात्यन्ताप्राप्तविष- यत्वात् तथाहि उपांश्वादिहारियोजनपर्यन्त कर्माहःशब्दवाच्यपिति तावत्तन्त्ररत्नादौ प्रसिद्धं, ततश्च द्वादशानां तादृशाहां सहत्वसिद्ध्यै हारियोजनानन्तरमवस्थानं प्राप्नुयात् , 'यद्वा भेदस्तु तद्भेदा' दिये। कादशोक्तन्यायेन सुत्याकालीनानामैष्टिकपाशुकानामहर्गणे प्रत्यह- चास्पदुक्तलक्षणे ,