पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- शब्दे च स्वर्गादिहेतुत्वषाप्तः प्रकृतनिधिफलत्वमाश्रीयते, तदाऽपर्व- विधय एवैते, न चाऽव्याप्तिः तत्तद्धतुतात्मकसम्बन्धानां मानान्तरा- दप्राप्तत्वात् निरूपकमात्र त्यपूर्वसाधनताक्षेपकत्वाच, नस्माघभिकपि- तसम्बन्धयत्तया यत्प्राप्तौ स्वफलत्वाभावनिर्णायकमानान्तरफलला. भावस्तनिरूपित्तनिरूपकतारच्छेदकावच्छिन्नापूर्वसाधनवाक्षेपकानि- रूपकेतरवृत्य पूर्वसाधनचानाक्षेपकसम्बन्धवत्तया तत्प्राप्तिफलक- स्तन रूपेण तस्यापूर्वविधिरिनिलक्षणं सिद्धम् । ये तु नियमादृष्टं नियम्यमानक्रियाजन्यमेव अनुदेश्यं पर तां पनीत्याहुः तन्यत निरूपकेतरवृत्तीत्यक्षरस्थाने निरूपकानदेश्य त्यपूर्वान्वयि द्रष्टव्यम् । ये तु नियमविधी नियम्यमानस्याश्यगत- साधनतावच्छेदकत्वं कल्पयन्तोनास्त्येव नियमादृष्टमित्याहुः तन्मते निरूपकतावच्छेदकावच्छिन्नेत्य नन्तरं निरूपकंवत्तीति साधनतान्व- यि बोध्यम् । न वाच्यं च निरूपकेतरेत्यादि सम्बन्धस्य विशे- षणान्तरम् । केचित्तु 'परिधौ पशुं नियुञ्जीत' इत्यादावत्यन्ताप्राप्तविषये दृष्टार्थविधी नियमविधिलक्षणाव्याप्तिं च परिहत्तं दृष्टार्थः सर्वो. पि नियमाविधिरिति बदन्तोऽपूर्वविधिमदृष्टार्थ मन्यन्ते, ते कथं 'उत्तरेहन्द्विरात्रस्य गृह्यत' इसादायुक्तलक्षणाव्याप्त्यति- व्याप्ती परिहरे युः । अपूर्वविधिरेवायमिति चेन्न । पाक्षिकमाप्ति मानप्ययमपूर्वविधिः, आन्त्यन्तिकापाप्तिमानपि परिधावित्यादिनि- यमविधिरिति कल्पनाया निजित्वात् । नियमादृष्टसदसद्भावावेव चीजमिति चेत् । न । अपूर्वविधिनियमविधिविवेकफलभूतगौरव- लाघवोपयोगिनः प्राप्तिवैचित्र्यस्यैव तद्विवकबीजत्वेन स्त्रीकर्तुमु- चितत्वानियमादृष्टसदसद्भावयोश्च गौरवलाघवाप्रयोजकत्वात् किश्च निगदाधिकरणे निगदेवत्यन्ताप्राप्तोपांशुत्वविधानेऽपूर्व- विधित्वं तद्भिन्नमन्त्रेषु चोपांशुत्वविधाने नियमविधित्व 'मुपांशु य-