पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । २७५ दाशमिकाधिकरणपूर्वपक्षी मन्यते, तदा तत्रातिप्रसङ्गवारणाय नि- रूपकवृत्तीत्यस्य स्थाने निरूपकतावच्छेदकावच्छिन्नत्वं साधनता- विशेषणं वोध्यम् । यद्यपि पूर्वपक्षानुसारेण 'न ह्यत्रानुयाजान्यक्ष्यन्भ- वति' इतिविधिरातिथ्यायां पत्रीसंयाजनिषेधनिनिसम्बन्धं बोधयं- स्तनिरूपकनिवृत्त्यात्मकपनीसंयाजेष्वातिथ्यापूर्वसाधनत्वमाक्षिपति तथापि न तत्तादृशनिवृत्तित्वावच्छिन्नं, किं तु पनीसंयाजत्वाव. च्छिन्नमेवेत्युधम् । निरूपकतावच्छेदकत्वं च निरूपके विशेष णतया फलीभूतप्राप्तिवेलायां भासमानत्वं, न तु यद्धमविशिष्ट नि- रूपकत्वेनानेति तत्त्वम् , तेन शब्दान्तरादिमानकजात्यवच्छिन्ना विजातीयापूर्वसाधनतां यागादिवर्तिनीमाक्षिपत्युत्पत्निविधी ना- व्याप्तिः । यद्यपि हि प्रापणीयसम्बन्धे तादृशजातियागयोनि- रूपकत्वान्नैव जातिनिशिष्टस्य निरूपकत्वेनान्वयः तथापि नि. रूपकथागे तादृशजातोशेपणतया भावात्सम्भवत्येव तस्या निरूपकतावच्छेदकत्वम् , 'ऋतौ भार्यामुपेयात्' 'प्राङ्मुखोऽन्नानि भुञ्जीत' 'साधून्प्रयुञ्जीत' इतिशास्त्रेषु च ऋतुगमनयोः प्राङ्. मुखत्व भोजनयोः साधुतत्म योगयोः सम्बन्धप्राप्तिरेव फलत्वेन य- द्याश्रीयते तदा नियमविधय एवैते । न च तेष्वतिव्याप्तिः शङ्ख्या ! यद्यपि भायागमनप्राङ्मुखत्वसाधुशब्दात्मकनिरूपकमात्रत्त्यपूर्व- साधनत्वाक्षेपकत्वमेतत्मायणीयसम्बन्धेष्वस्ति एकःशब्दः सम्यग्ज्ञा- तः मुप्रयुक्तः स्वर्गे लोके कामधुग्भवति' इत्या दिशास्त्रान्तरेषु शब्दा- दिगामिन्या एवापूर्वसाधनताज्ञापनात्, तथापि तत्तत्सम्बन्धमाप्तिषु स्वफलत्वाभावनिर्णायकमानान्तरफलत्वसत्वात्। यदि तु 'ऋतुस्ना- तां तु योभार्या सन्निधौ नोपगच्छति। घोरायां भ्रूणहत्यायां पच्यते नात्र संशयः' । 'आयुष्यं प्राङ्मुखोमुझे 'एकः शब्दः सम्यक् ज्ञात' इत्यादिशानान्तरकवाक्यतया ऋतुगमनादेभ्रूणहत्यानिवृत्तिहेतुत्वषा- भॊजनाश्रितमामुखतायां आयुर्हेतुत्व प्राप्तेः प्रयोगाश्रितसाधु-