पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् नियमविधिस्त्रषु 'हिरण्यगर्भः समवर्तताग्र इत्याघारमाघारयती'- त्यादिपु निवारणाय तत्सम्बन्धितयत्यस्य तनिरूपितनिरूपक- मात्रवृत्त्यपूर्व माधनत्वाले पकत्वसम्बन्धवत्तयेत्यर्थोवोद्धव्यः । निरूप. कत्त्यपूवाक्षपकत्व सात तदितरवृत्यपूर्वसाधतत्वानाक्षेपकत्वं च सम्बन्ध निरूपकपात्रत्त्यपूर्वपाधनत्वाक्षेपकत्वं तेन नोक्तस्थले- ऽतिपपङ्गः फलीभूनपाप्तिविषयीभूतानां तत्तन्मन्त्रादिसम्बन्धानां स्वनिरूपकतरनि पमस्यपूर्वसाधनस्वाक्षेपकत्वात् , यथा च नि- यमविधी नियमादृष्टस्य नियम्पमानाजन्यत्वं नियमजन्यत्वं च तथोपपादितमवस्तात् । नापि मन्त्रे गर्दभर शनानिवृत्ति- सम्बन्धं प्रापयति परिसड्त्वाविधापतिप्रसङ्गः तस्य नि- रूपकवृत्त्यपूर्वसाधनवानाक्षेपकत्वात्, सम्बन्धस्याक्षेपकत्वं हि आक्षेप्यानुमिति जनकविधिकत्वं, परिसङ्याविधिश्च यथैवो. क्तसम्बन्धनिरूपकेतरवानिनीमनसाधनां नानुपापयति तथैव तनिरूपकवत्तिनीमपि ताम्, उपपादयिष्यते चैतदुदाहरणाक्षे. पावसरे । यदि त्वत्र वावतीत्यादौ आवापनिटत्तेः स्तोत्रान्त- रापूर्वसाधनत्वमाक्षिप्यते तदा तत्रावास्यापि माध्यन्दिनाभ- वपवमानस्तावापूर्व साधनस्वाक्षेपाद्भवति परिहारः । नच 'दी. क्षितो न जुहोती'त्यादावम सङ्गः दीक्षितकत्र्तकहोमक्रियाभाव- सम्बन्ध प्रकरणात ज्योतिष्टोमे प्रापयताऽनेन विधिना सम्बन्ध- निरूपकाभाववृत्यपूर्वसाधनताया एवानुमानात् । न च न्यायसुधो क्तरीत्या सर्वे निषेधाः परिसख्याविषय एवंति युक्तं,अपूर्वविध्या- दिविकोपायरयास्पन्तिकत्वपाक्षिकत्वरूपप्राप्तिवाचव्यस्य तद्विवको- पायफलस्य गौरवलाघवविवेकस्य च निषेधेष्वपि तुल्यत्वेन तद्विवे. कस्थाऽप्यौचित्यापातत्वात । न चैवं क्रत्वर्थे 'नानृतं वदे दितिनिधे पक्षमाप्तस्यानृतवर्जनस्य नियमं कुर्वत्यतिव्याप्तिः नियमादृष्टस्य तम्राकल्प्यत्वात्, स्थायिन्यनृतवर्जन एवं प्रकृतापूर्वसाधनतायाः ..