पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । तेनात्यन्तपदस्थापि बार्तिके प्रशब्दार्थप्रकटीकरणार्थत्वान्ना- प्राप्त्यन्वयित्वामिाते सूचितम् । विधिपदेन प्रापकत्वं वि- वक्ष्यते ततश्च यांग यत्सम्बन्धत्वं प्रकृतविधिफलीभूताप्तिविषय- त्वाभावनिणायकप्रमाणांतरकरणकाप्त्या विषयीकृतं न भवत्ति तस्य तत्सम्बन्धित्व प्रापक इति वाक्यार्थः सोऽपूर्वविधिरित्यनेन लक्षणान्तःपातिनोपि विधिपदस्यावृत्त्या लक्ष्यसमर्पकर्ष वार्तिके मुचितं,यनिरूपितासम्बन्धव चया तत्प्राप्तौ स्वफलत्वाभावनिर्णायक- मानान्तरफलत्वासम्भवः तत्सम्बन्धितया तत्प्राप्तिफलकस्तत्र तस्या- पूर्व विधिरिति निष्कर्षः । अत्र प्रकृताऽप्रकृतविधया इश्यत्वाद्य- प्रवेशान्न विषयसप्तमीपक्षोक्तपञ्चविधनिर्वचनेषु पूर्वोक्तदोषाणामाप- त्तिः । न च सति सप्तमी स्त्रीकुर्मः तथा सति तत्प्राप्तिफलकत्वा. ध्याहारगौरवात् , किं तु ससम्याऽभिधीयमानां विषय तामेत्र व्या- पारानुवन्धिी बदामः यथाहि चक्षुःफलभूतममितिविषये रूपादौ चक्षुर्विषयत्वं व्यवहियते तथाविधिफलभूतप्राप्तिविषये विकृत्यग्रता- सम्बन्धादावविधये पि विधिविषयत्वोक्तिः । यद्यप्यग्निहोत्रं जुहोती. त्यादावुत्पतिविधाविष्टसामान्य सम्बन्धमाप्तिफलकत्वेन न लक्षणो- पपत्तिः तस्यामधिकारविधिफलत्वनैतद्विधिकलस्वाभावनिर्णयात् तथापि शब्दान्तरादिसहकतेनामुना यो यागत्वहोमत्वाद्यवा- न्तरजातिसम्बन्धोज्ञाप्यते तत्सम्बन्धप्राप्तिफलकत्वेन लक्षणमुपपा- दनीयम् । यद्यापे तादृशजातिसम्बन्धप्रामावपि शाखान्तरीयविधिः फलत्वं सम्भवति तथापि न तत्स्वफलत्वाभावनिर्णायक स्वफलेत्यत्र फलपदस्योद्देश्यसाध्यपरत्वात् परफलत्वाद्वा स्वफलत्वाभावः स्वफ. लत्वाद्वा परफलवाभाव इत्यत्र च विनिगमकाभावात् । 'घृते अप- यती'त्यादौ तु श्रपणमाप्तौ मानान्तरफलत्वं यद्यपि प्रतिपसवोपजी- व्यत्वात्पूर्वपत्तत्वाच्च नोक्तविधेन चिनिगमनाविरहेण तदनिर्णायक वक्तुं युक्तं तथापि बाधिततया प्रवृत्त्यनुपयोगिन्यां प्राप्तौ मानान्त-