पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. २७० भाट्टालङ्कारसहितमीमांसान्यायकाशे- सादयनी येतेष्वप्यतिव्याप्तिः इषेत्वेतिमन्त्रस्य छेदन विनियोगोत्तर छिनत्तीतिपदाध्याहारकल्पनेन छदने सामर्यस्याऽऽपाधतया ततः प्राक्षाप्त्यसम्भकान परिधौ नियोजनास्थौल्पकल्पनेन नियोजन- मामयस्योत्करे पृथग्रत्वकल्पनेनासादनसामर्थ्यस्य तत्तद्विनियोगं विना यादृच्छिक्या अपि प्राप्तेः सम्भाचयितुमशक्यत्वात् । नचैते लक्ष्या एवेति शंक्यं, नियमविधित्व मन्तरण नियमाष्टक ल्पकत्वानुपपत्तेः। वस्तुतस्तूक्तईतोरच 'वृदृद्रयन्तरसामा पृष्टयः पडहः' 'म ब्रह्मणे देयः' इत्यनयोनियमविधित्वात्तद्यावृत्त्यै ' पाक्षिकत्वलक्षणे विशेषणदानमपाक्षिकन्वरूपेऽपूर्वविधिलक्षणेऽतिव्याप्तिकरमिति प्राप. णीयसम्बन्धितावच्छेदकरूपावच्छेदेन प्राप्तिसामानाधिकरणमप्राप्त पाक्षिकत्वे वाच्यम् ,अस्ति हि तादृशषडहत्वावच्छेदेन तादृशाश्वत्वाव- च्छेदेन च बृदयन्तरप्राप्यमाप्स्योब्रह्मसम्बन्धमाप्त्यप्रायोश्च सा. मानाधिकरण्यं तथा सोमाभावविशिष्टज्योतिष्टोमवच्छ देन पतीक- प्राप्त्यप्त्योरपि सम्भवति सामानाधिकरण्यं,परन्तु तथा पाक्षिकत्व- निर्वचने निर्दिष्टानां चतमृणामाघराबध्यादिविषयाणामातव्याप्तीना नपरिहारः सार्वकाम्यावधौ ‘शतोक्यं भवति इत्यत्र चाव्याप्तिदोषा- वधिको तादृशसर्वकामत्वावच्छेदेन दर्शपूर्णमासयोगणत्वावच्छेदनो- क्थसङ्ख्यायाश्च प्राप्त्यमाप्तिसत्त्वात् , तस्मादात्यन्तिकत्वस्यापि निर्वचनासम्भवानापर्वविधिलक्षणं सम्भवतीत्यत आह अस्यति । यस्प मापणीयत्वाभिमतस्य यदर्थत्वं यत्सबधित्वं तदर्थ- त्वेन, तत्सम्बन्धित्वेन, तेन प्रकृतिसामानविध्यसंपादनेन वि. कृतिषु काम्पगुणप्राप्तिफलके विधौ तादापापकपि नाव्या- प्तिः प्राप्तमित्यत्र प्रशब्देन वार्तिकस्थात्यन्तपदोक्तः प्रकृत- विधिफलीभूतामाप्तिविषयत्वाभावनिर्णायकत्वरूपः प्रमाणान्तरकर- मकामाप्तिगतोऽभिधीयते प्रकर्षः स चना निषिध्यते । ए- -