पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । . स्वावश्यभावान्न प्रतिनिधित्वमितिशक्यं, सोमामाचे विकलान्सो- मावयवान्यदुपाददीत तत्पूतीकागतानितिनियमाङ्गीकरणात् । य- द्यपि तेऽन्यत्रापि सन्ति तथापि नियमबलात्पूतीकगतविजानीया. वयवानां सोमाभावदशायां हविःसंस्कारकत्वं पयःश्रपणवत्क- ल्प्यते, अतएव पूतीकाभावे सोमपूतीकोभयसदृशमुपादेयं तदला तु सोभमशमितिसिद्धान्तितमाकर इति चेन्न । हसदृशा नामभावे पूतीकानामबाधितभविष्यत्प्राप्तः सम्भवात् । एतेनाप्राप्तरपाक्षिकत्वात्यन्तिकत्वमिति चतुर्थपक्षेऽपि पूती- कोदाहरणे ऽतिव्याप्तिनिरस्ता, न ह्यव्यवस्थितप्राप्तिसमानाश्रयत्वं पाक्षिक, येन पूतीकामातेस्नद भावात्मकमात्यन्तिकत्वं स्यात् , किन्तु स्वभिन्नकालीनपाप्तिममानाश्रयत्वं, अस्ति हि तपा. क्षिकत्वेन व्यवनियमाणायां नियम्यावघातसर्वस्वदानाद्यप्राप्ती, नास्ति च तद्यवहारशून्यायां गावापयनिकपडहे रथन्तरबृहतोर- प्राप्तौ सत्यपि भिन्नार्वतिन्योः प्राप्त्यप्राप्त्योभित्रकालीनत्वे समानाश्रयत्वाभावात् , तथोप हव्यसंज्ञके क्रतावश्वः श्यावोदक्षिणे- ति दाक्षिणात्वेन विहिताश्वस्य कार्येन ब्रह्मसम्बन्धविधिपरण 'सब्रह्मणे देय' इतिविधिनोपजीव्या कविदश्वांशे ब्रह्मणोऽमाप्ति तस्यामपि पाक्षिकत्वव्यवहारशून्यायां । नास्त्युक्तविधपाक्षिकत्वं सत्यप्यश्वात्मकसमानाश्रयत्वे प्राप्त्यप्राप्त्योर्भिमकालीनत्वाभा- वात् ततश्च सोमाभावविशिष्टज्योतिष्टोमे सोमसुसदृशलाभदशायां पूतीकामाप्तेः तदलाभदशायां तु प्राप्नेः सम्भवति पूतीकानां पा.. क्षिकत्वमिति न तद्विधावातव्याप्तिरिति । भवत्वेवं तथापि वायव्ये पशावतिदेशप्राप्तऐंद्राधारे दाशमिकन्यायेन मन्त्रविधिपरे 'हिर- ण्यगर्भः समवर्तताग्रइत्याघारमाधारयतीति विधावतिव्याप्तिः हैरण्यगर्भमन्त्रस्यैन्दै कर्मणि त्रैकालिकापाक्षिकाप्राप्तिसत्वात् , तथा- 'इषेत्वेतिशाखां छिनत्ति परिधौ पशुं नियुञ्जीत"उत्करे वाजिनमा-