पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे-- तदप्यसाधु, येन सम्बन्धेन यत्र यद्विधेयं तेन सम्बन्धे- न तत्र तदत्यन्तामातेरवश्यं विचक्षणीयत्वात् अन्यथा नियम- विधिमात्र केनापि सम्बन्धन विधेयस्यान्यन्तामाप्तिसम्भवे. नातिप्रसङ्गापत्तेः उच्चैष्वस्य च कमीङ्गभूतमन्त्रोच्चारणनिर्वर्तकता- सम्बन्धेन कर्मणि विधेयत्वं, नच तेन सम्बन्धेनौ चैष्टुं न प्राप्त येनातिप्रसङ्गापत्तिः । एतेन 'साम्ना स्तुबीते 'त्यादावष्यतिप्रसङ्गोनिरस्तः । न तृतीयः 'घृते अपयति' 'पूपापिष्टभाग' इत्यादावव्याप्तेः अत्र ह्याद्यवचोतिदेशेन प्राजापत्यकृष्णल यागे प्राप्तश्रपणस्य द्वारलो पात्प्रसक्तबाधस्य प्रतिप्रसवार्थ द्वितीयमपि केवल पूपदेवत्यच. रुयागे प्रयोजनाभावेन प्रसक्तनिवृत्तिकस्यातिदेशमाप्तम्य पेपणस्य पतिपसवार्य, नच प्रतिप्रसवस्यापूर्वविधित्वादन्या गतिरिति तयोः पाकाले प्राप्तिसत्वात्कालिकाप्राप्त्यभावेनाव्याप्तिः । अथ स्त्राप्र. वृत्तो स्वविषयविषयावाधितपाप्त्यभावस्य त्रैकालिकत्वं विव- श्यते प्रकृते च प्राक्तन्या अपि तस्या बाधितत्वान्नाव्याप्तिः । यत्त्ववभृथे आज्य भागविध्यभावे चोदकेन नियपविध्यभावे आ- अपेगावघातस्यैव प्रयाजानां सम्भवद्भविष्यत्याप्तिकानां विधायक- 'ऽपवर्हिषः प्रयाजान्यजती'तिविधावव्याप्तिरिति, तदप्येवं सति परा- स्तम् । विध्यन्तराप्रवृत्तिसहितपकृतविध्यप्रवृत्तियटितविवक्षायामेवो. क्ताव्याप्तेर्वक्तुमौचित्यात् । नन्वेमपि 'यदि सामं न विदेत पूनीकानभिषुणुया'दिति- सोमप्रतिनिधितया पूतिकनियमविधिपरे निधावतिव्याप्तः एत- द्विध्यभावे हि सोमप्रतिनिधित्वेन पूनीकव्याप्तिः कालत्रयपि न सम्भवति सोममुसदृशानां द्रव्यान्तराणां सत्वात् । न च पूती- कानां प्रतिनिधित्वे तेषामनङ्गत्वमभ्युपेत्य सोमावयवानामेवाङ्ग- वस्याभ्युपेयत्वान्नैव विधिः, सति वा तद्विधौ विधीयमानस्या-