पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । २६७ पञ्चशराबवाक्यवन्मध्यमादिवाक्येषु वाक्य भेदभयेन कान्तर- विधेरुचितत्वाधातण्डुलानितिवाक्यं मध्यमादिरूपेण विभागा- नुवादीति, तदुभयमप्युत्पत्तिविधिनिरूपणावसरेऽभ्युदयेष्टिवाक्या- थतत्वं निरूपयाद्भिरस्माभिर्निरस्तमिति नह प्रतन्यते । न द्वितीयः यथाप्रति द्वादशशतजनितानत्य सम्भव विशिष्टविश्वजिब्यक्तौ प्रदे- यतया प्राप्तस्य मवस्त्रस्य विश्वजित्ति नियमार्थे 'सर्वस्वं द. दातीति वचनेऽतिव्यासः । यद्यपि सार्वकाम्यविधौ स्वर्गान्य फलेषु दीपूर्णमास योरिव 'ब्रीहीनवहन्ती'त्यत्र केष्वपि ब्रीहिषु अवघात- स्य न व्याप्यवर्तिनी अमाप्तिरवधारयितुं शक्यते तथापि द्वाद- शशतन सम्भवदानतिके विश्वजिति शक्यत एव सर्वस्वदाना- प्राप्तिरवधारयितुं, एवमन्यत्र व्यवस्थितविकल्पप्राप्तस्य नियम- विधावतिव्यासिरुह्या। यत्तु 'पृष्टयः षडहो बृहद्रथन्तरसामा कार्य' इति गावाम- यनिक पृष्ठयषडहे द्वादशाहिकपृष्टय पड हादतिदेशेन प्राप्तानां स्थ. न्तवृहद्वैरूपबराजशाकररैवताख्याना पृष्ठस्तोत्रसाधनसाम्नां मध्ये- ऽन्त्येषु चतुर्षदःसु वैरूपाहीनां वाधार्य पडद्दमुद्दिश्य रथन्त- रवृहतोर्विधानपरे विधावव्यातिरायान्होरतिदेश नैव, रथन्तरबृहतोः प्राप्तरुद्देश्यपडहव्यापकापाप्रभावादिति । सदयुक्तं, यद्यपि चो- दकावाधायास्मिन्धिधावायेहनि स्थन्तरं द्वितीये बृादित्वेर- यन्तरबृहती विधी येते, न वेकैकस्मिन्नहनि समुचिते रथन्तरबृ- हती, नाप्याधे बृद्वितीये रथन्तरमित्येवं विधीयते तथापि ना- स्य विधेरपूर्वविधिलं 'हिरण्यगर्भः समवर्तताग्रे इति आधार- याघारपती ति यत्प्राकृतमन्त्रकार्ये मन्त्रान्तरे विदधतोनियमविधि- स्वेनैव वक्तुमुचितत्वात् । यच्च 'उच्चैऋचाक्रियते' इत्यत्र कर्मान्वयायोग्यस्योचेष्टस्य विधेय- स्योद्देश्ये ऋग्वेदविहित फर्भणि व्यापकापातः सत्वादतिव्याप्तिरिति,