पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- भावप्राप्तिफलकं स्यादिविशङ्ख्यं, यतोनशून्ययाशसमभिव्याहारे यमुद्दिश्य यद् विधेयं नञ्चति तादृशे समाभिव्याहारे तमुद्दिश्य तनि- ध्यमिति व्युत्पत्तिमर्यादा । तथाच नानुगाजष्वित्यत्रानुयाजोद्देशे- नागुरोनिषेधाच्छाबप्राप्तनिषेधानिमित्तः पयुदास आश्रीयते, नाश्री. यते च दीक्षितोन जुहोति' 'अयज्ञिया वै पाषा' इत्यत्र शास्त्रमा स्प दीक्षितस्य कर्तापद्रव्यस्य च निषेधात् । प्रकृते च यद्यनुन्सत्रपद कालपरं यदि वा प्रयोजनपरं उभ यथापि तदर्थमुद्दिश्य धारण- प्रतिषेधोबोध्यः । असति नजि तमुद्दिश्यव धारणस्य विध्याई. त्वात् पूर्वनिषधेन चोत्सवेऽनुत्सवे नित्यप्राप्तस्य धारणवर्जन- स्यानुत्सवे पुनपिनं किमर्थमित्यपेक्षायां रशनामन्त्रस्य गर्दभ रशनायामिव धारणवर्जनस्योत्सवे निवृत्यर्थ वक्तुमुचितं वि धेयपरिसङ्बल्याख्यनिवृत्तिप्रतियोगित्वस्य श्रुतविधेयगामित्वस्वी- कारे प्रतियोगित्वेनापि श्रुतविधेयस्य विधेयकोटिनिक्षेप प्रती- तविधेयत्वनिर्वाहाच्छुतोहेश्यप्रतिस्पर्द्धिप्रतियोगित्वे तु तदनिर्वा- हात्, अयमेव च शोषपरिसंख्योदाहरण विशपायछुतशेपवि- षेयत्वं नाम, एवं च योऽत्सवस्तत्र भूपालैन धार्यमुत्सवे तु धार्यमिति विधेयकोटिनिक्षेपाभूपालविवक्षापि लभ्यते तत्सिद्ध- मप्राप्तभावप्राप्तिफलकेमिऽन्विधावतिव्याप्तिरिति । अपि च अत्यन्तमप्राप्त इत्यत्र किं नाम प्राप्तरात्यन्तिकत्वं विवक्षितं ? येन नियमविधिनिरासः किं सवाश्यानुत्तिः ? उत कचिदपि उद्देश्ये व्याप्पवृत्तित्वं, ? उत त्रैकालिकत्वं, अथा- पाक्षिकत्वं, ? नाद्यः सर्वेभ्यः कामेभ्योदर्शपूर्णमासी इत्यत्रा. व्याप्तेः स्वर्गाख्य उद्देश्यैकदेश वाक्यान्तरादेव विधेयप्राप्तः । यत्नु दार्शिकसर्वरुचिषियतया प्रतीयमाने वस्तुत उ- पांशुयाजहचित्रेि चारितार्थं भजत्विति 'वेधा तण्डुलान्वि- भजे'दित्यत्राव्याप्तिरिति, यश्च तदाक्षेपऽसिद्धान्तमर्यादात्यागेन

.