पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् . इति परिसख्याविधावतिव्याप्तिः गर्दभरशनासम्बन्धित्वन मन्त्र निवृत्तरत्यन्ताप्राप्तायाः पापकत्वात् । अथ भावरूपं यदप्राप्त तत्प्राप्तिफलकत्वं विवक्ष्यते ? तथासति 'दीक्षितो न जुहोती'त्या- धपूर्वावध्यात्मकनिषधेष्वव्याप्तिः तादृशभावप्रापकत्वाभावात् । अथ प्रतिषेधप्रतिस्पर्द्धिविधित्वमेव प्रकृते लक्ष्यतावच्छेदकं, अनुवाद- प्रतिस्पर्द्धिविधित्वेन कत्रधिकरणादौ व्यवहलेपि निषधे तदभा- बादलक्ष्यत्वम् । नचापूर्वविधित्वव्युत्पादनाय प्राप्त्यप्राप्तिविवेचन- वद्भावाभावविषयत्वव्युत्पादनादर्शनादनुवादप्रतिस्पर्द्विविधित्वमेव प्रकृते लक्ष्यतावच्छेदकपियपि शङ्कास्पदं, विषयेषु भावत्वाभाव- त्वयोः स्वाभाविकयोर्विवचनान ईत्वात् शास्त्रान्तराधीननिर्णययोर- प्राप्तिप्राप्त्योस्तदईत्वात् । नच निषेधप्रतिस्पर्द्विविधित्वं भानगोचर- मपि प्राप्त भाव गोचरयति येन तदप्राप्ति पक्ष्येत अप्रवृत्तप्रवर्त- नात्मनस्तस्थाप्राप्तविषयत्वनियमापदार्शतं च परिसङ्ख्यासूत्र. न्यायसुधायां निषेधानां परिसङ्ख्यात्वोक्त्याऽपूर्णविधिवहिभूतत्वं, एवं च नोक्तनिषेधेष्वव्याप्तिरितिचेन्न । तथासति निषेधस्यानेकत्र प्राप्तस्य कचिद्विषये पुनः कथनं यत्र विषयान्तरे निषेधनिवृत्त्यर्थ तत्राप्राप्तभावप्राप्तिफलके पारसयाविधावतिव्याप्तः तद्यथा 'न नीलीवसनं धार्य न भूपालरनुत्सव' इत्यत्र धार्यमित्येतेन नीली- धारणनिषेधे सामान्यतः प्राप्तेऽनुत्सवे पुनस्तत्कीर्तनमुत्सवे निषेधपरिसङ्ख्यया नोलीधारणप्राप्त्यर्थम् । यनु यद्भपालैन धार्यमित्यनूध तदनुत्सव इतिपयुदासेन काल- रूपगुणविधिरेष इति,तन । भुपालग्रहणस्याविवक्षापत्तेः । अनुत्सव पदे च काललक्षणापत्तेः उत्सवभिन्न प्रयोजनमुद्दिश्य न धार्यमिति वि. नैव लक्षम्योपपत्तेः 'विवाद्देऽनृतं वदे 'दित्यादौ सप्तम्योद्देश्यवाभि- धानस्यापि दृष्टत्वात् । नचैवमपि निर्दिष्टवचनव्यक्त्यङ्गीकारेण धारण- निषेध उत्सवसम्बन्धनिवृत्तिपरमेतद्वचनं न तूत्सवे निषेधवृत्तिपरं,येन -- 22