पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. नियमविधिनिरूपणम् । हि मोक्षणमिह मुख्यं स्यात्तदा ब्रीहिमोक्षणवद्राशेरुपरिक्रयमाण तवेणवोपकुर्यात् । यतस्तु हिरण्याकलस्थावत्वेना दसव्यसा अनकक्रियावाचिनामोक्षतिना संयोजन कक्ष्यते अतोमवस्यामतिः एकेष्टकासंयोजने सर्वसंयोजनासम्भवात् । वस्तुतस्तु प्रोक्षणस्व मुख्यत्वेऽपि न व्रीहिमोक्षणवत्यकृते सम्भवः यतः सकर्मकधात्वर्थ- भूतसंस्कारकर्मस्थले विवक्षितोद्देश्यतावच्छेदकविशिष्टे धात्वर्थ- तावच्छदकफलोत्पत्तिरेव संस्कारोत्पत्तिनियामिका विधिवचिति प्रदेशाधिकरणकविभिन्नमन्त्रकरणकोपधानः विभिन्नसाधनभावा- स्विष्टकामु तु व्रीहिवदेकोद्देश्यतावच्छेदकाभावः तस्मानोपधान प्राप्त्यर्थ उक्तविधिः नापि तदङ्गत्वेन मन्त्रप्राप्त्यर्थः प्रकरणा- देव तत्प्राप्तः । नचेतरमन्त्रपरिसंख्यार्थः चयनप्रकरणे तदाम्ना तवैययमसक्तेः अत उपधाननियतलिङ्गशून्यानां 'एकयाऽस्तुक्त प्रजा अमृज्यंत' इत्येवमादीनां मन्त्राणामिष्टकाग्रहणादिष्वपि प्रस- तविनियोगपरिसंख्यार्थः तेषामेव मध्यमाचति सम्बन्धमाप्त्य- र्थश्च 'यां को चन ब्राह्मणवतीमिष्टकामभिजानीयाता मंध्या यो चिताबुपदध्या' दिति वचनेन प्रत्यक्षब्राह्मणविहितेष्टकानाकर ध्यमचिति निवेशोविधीयत इति पञ्चमे स्थापिनत्वात् का एका मुष्टयादिमन्त्रोपधेया इत्युपधानात्मानिर्णयासम्म सिलवाख- वाक्यानामिष्टकाविशेषणीभूतमन्त्रमात्रपरत्वनोक्तवाक्यस्य ताश- मन्माणा मध्यमचिति सम्बन्धपरत्वाच प्रत्येकोषधामनियमार्थ, विभिनमन्त्रोपप्रेयत्वमाहम्नैव भिमोषधेयकस्येष्टकासु सिद्धेचं 'मष्टीरुपपदपाती सिवत् वैकृतरथन्तरादिविषिषु भन्नत्वनेकलक्षणको गेम विधिनियमाभयकपरवमितिः चेन । यद्यपि रअन्तरनिविषिषु मैवमप्यानिटापचिः तथापि पुराहावन माध्यदिने सवमोइत्यत्र में विदिदं द्विवचन सकनीयपशावतिदेशमासपुरोडाशयागाकालमुद्दिश्य विधयति सामनियमविनित अतिदेशापवृत्तौ च काळविकि-