पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहिचमीमांसान्यायप्रकाशे- पृष्ठम्मवति इतिपृष्ठस्तोत्रनियमविधौ ‘उत्तरेऽहनि द्विरात्रस्य गृह्यतो इति वैकृते पोडशिनियमावधौ चातिव्याप्तेः अतिदेशाप्रवृत्तिविशि- टयामेतद्विध्यमहत्तौ स्तोत्रषोडशिनोरत्यन्तामाप्तेः 'व्रीहिभिर्यजेत, इत्यत्रातिव्याप्तश्च केवलतदप्रवृत्ती यवनियमप्रयुक्ततादतरनिरासेन वीहीणामत्यन्तप्राप्तेः एतद्दोषपरिहाराय केवलायर्या चेतिविशेषणा- दाने "त्रीहीन प्रोक्षति' इत्यत्रा ऽव्याप्तिः तद्विध्यप्रवृत्तिमात्रेणैव तंत्र लक्षणसम्भवात् । ननूक्तलक्षणस्य वैकृतरथन्तरादिविषिषु स्थितिने दोपायैकस्याने कलक्षणयोगेना नेकहेत्वाभासरूपत्ववदनेकरूपविधि- मोपनेः उपधेयसंकरेऽप्युपाध्यसाङ्कत दृश्यते च 'सृष्टीरुपद- पाति' इत्यत्र विषयभेदेन लक्षणत्रयसाङ्कर्य तथाहि 'तद्वानासा. मुस्यानोमन्त्र इतीष्टकासु लुक्चमतोः इतिपाणिनिस्मृतेः सृष्टिशब्द- स्था सृष्टिपदोपतमन्त्रोपधेयेष्ठकावाचित्वेपि नेष्टकाविधिपर एष विकिइष्टकाभिरग्निश्चिनुत' इति विधिमहिम्नैव सर्वेष्टकानां च. यनसाधनत्वमाप्तेः तासां चानुपहितानां न तत्साधनत्वं सम्भव नीतितन्माहम्नौपधानापाप्तेर्न तद्विधिपरोपि । अथ प्रतिप्रधानमगा- कृत्चिन्यायात्पतीष्टकमुपधानप्राप्त्यै भवेत् प्रधानविधिः अन्यथा समुदितानामपि तत्पसक्तरिति चेत् । न, एकेनोपधानविधिनो. कायोजनसम्भवे 'सृष्टीरुपदधाति प्राणभृत उपदधाति' इत्याच. नकोवधानविधियर्थ्यप्रसङ्गात् एतेष्वेकेनैव केनोपधानं वि- निर्णतुमशक्यत्वात् । वस्तुतः भाजा. प्रखपशुवनेकचतुस्वत्तसंस्कारकप्रक्षेपस्येवानेकेष्टकासंस्कारकोपधा- नस्यापि तन्वानुष्ठानसम्भवेन- सत्यप्युफ्धानविधौ प्रत्येको वानाम अर्थ हिस्पेशकरग्नि मोक्षति इति विहितमो- कावमा प्रतीक माहितिवदुधानस्याच्याति मादि