पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । लस जातिविशिष्टस्य तत्तदधिकारविधौ फलसाधनत्वविशिष्टस्या- wra इतिचेन्न । एवमपि 'द्वे आहवनीय'इति अग्निहोत्रप्रकरणा- नातविधावव्याप्तेः तथाहि अग्निहोत्रे श्रूयते "द्वे आहवनीये पसललोगाईपत्ये चतस्रोन्याहार्यपचने दशाक्षरा चिराट् एवंवि- द्वान्विरासंपन्नमग्निहोत्रं जुहोति" इति । तत्र 'द्वे आहवनीय' स्पनेन नावनयिविधिः ‘यदाहवनीये जुहोति'इत्येव प्राप्ते, नापि विराट्वाक्योक्तानां दशाहुतीनां मन्येऽष्टास्वाहुतिषु तप- रिसंख्यातास्वग्न्यन्तरविधिवलादेव तत्सिद्धः भवति तु तदष्टा: नामाग्निहोत्राधिकारविधिबोध्यफलसम्बन्धाय, एतद्वाक्याभावे हि पतन इति वाक्ये प्राप्ते कर्मणिसङ्ख्याग्न्योर्विघ्यसम्भवात् अग्निहोत्रं जुहोति इत्युत्पन्नस्य कर्मण एव तदभिधेयत्वसम्भवात् ततश्च वि. साट्सम्पत्तिवाक्येऽग्निहोत्रसमुदाये गौणोनिहोत्रशब्दः 'सप्तदशानि पृष्ठानि इत्यत्र पृष्ठशब्दवदिति 'अग्निहोत्रं जुहुयात्स्वर्गकाम' इति- विधिना मुख्यस्यैव फलसम्बन्धः स्थानान्येषां अनेन वाक्येन विराट्सम्पत्तिवाक्यबोधितदशाभ्यासमध्ये, द्वयोराहनीयसम्बन्ध छते तु अवशिष्टाभ्यासानामितरवाफ्याभ्यामग्निमात्रविधान मः करं समं स्यादिति न्यायप्राप्तसङ्ख्याया अतुकाधत्वसम्भकात्र- तश्च दाग्निहोत्रवाक्योत्पन्नस्यैव होमस्याभ्यासा इति सोभ्या- सविशिष्तस्यैवाग्निहोत्रस्य फलसम्बन्धसिद्धिारित्यत्यन्तापातमाप्ति फककस्वेनापूर्वविधितया लक्ष्यभूते तस्मिन् वाक्ये विषयस्याहव- नीयस्य केनापि रूपेण कचिदप्युदश्य प्राप्त्यभावादन्याप्तिरिति । अथाषपक्षयोर्द्वितीयः सतिसप्तमीति पक्षः आश्रीयो । तथा सति यत्किशिसम्बन्धित्वेन यस्मिन् कस्मिंश्चिदमाले सति प्र- भारकस्यापूर्वविधिलक्षणत्वासानन्तराताप्पव्याति अमानको मालो फलसम्बन्धेऽमाले सति दे आपनीय इत्यास्त wat समावि परिक्षामा सति प्रश्न कामालेव विवाहित .