पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- यान्वयात्मागिति प्रथमं ज्योतिष्टोमभावनाशेषभूतैरगावाक्यमवितव्य तच्छेपत्वेन निराकासीकृतानी च न पश्चात्प्रवृत्तसंस्थाविधिशेष भूयः सम्भवतीति न समानविधानत्वं संस्थानाम्"इति । यदा ज्योतिष्टोमभावनाया इतिकर्तव्यताकाटोपशमाभावे ज्योतिष्टोम स्याश्रयान्वयायोग्यत्वं तदा किमु वक्तव्यं चयनभावनाया भ्यर्दिवतरफलाकासोपशमाभावे चयनस्य तदयोग्यत्वमित्यपचय शाम्रोपदिष्टापूर्वविशेषसाधनत्वोपहितस्यैव प्रणयनवचयनस्याश्रय वाच्यम् ,अन्यथाऽनवगतफलविशेषस्य चयनस्य फलवगुणसम्पन्धे त्वप्रसङ्गेनाश्रयत्वस्य दुर्निरूपत्वात् । नच क्रत्वगत्वानवगमेऽकि "पशुकामश्चिन्वीत"इतिफल सम्बन्धावगमादाश्रयत्वोपपत्ति, फार ऋतुसम्बन्धबोधकविध्योस्तुल्यविनियोजकत्वेनैकस्यैव पूर्वमचौ नियमाभावात् । वस्तुतस्तु बीहीनिति द्वितीययैवोत्पत्तिवाक्यगतयार जनमितिद्वितीययैव अपूर्वसाधनलक्षणासहकतया क्रत्वङ्गत्वासादिर रिति वदपूर्वावशिष्टचयनस्यैवाश्रयत्वम् । नच काम्पत्वबोधकविपिन ना ऋत्त्वङ्गत्वापवादात्रैव मिति वाच्यम् । संयोगपृथक्त्वन्याय नावाधेनापि सम्भवत्मवृत्तिकेन तेनोत्पत्तौ प्रतीतस्य श्रौतास्य बाधायोगात् । न चैवम् “अथातोग्निः" इसस्य मतिप्रसवस्वासम्म चायगेमिति वाच्यम् । उपदिष्टाग्निष्टोमसंस्थेऽग्निष्टुदादी गुणका. समाप्त्यै तस्याप्यग्निविधायकत्वात् , तयाचाकरमर्यादात्याये आष्यन्यासिरिति । ततश्च विकृतिषु काम्यगुणप्राप्त्यर्थः सम्भव त्येव अपने विकृत्यपूर्वसाधनत्वोपदेश इति तत्परेषु वाक्या स्थादेवाव्यासिरिति । मक्तु वर्हि पबमा पक्षः प्रायणीयरूपविशिष्टोयविषयाः - कतन्यरोद्देश्यसम्बन्धिखेनात्यन्तामाप्तस्तस्वपिति । समान बामनहोमाचे विष्टसाइडण्या ग्रामसाधनवनाम विकृतिसमबन्धामास्तचनुपातिक 4 1