पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणाम स्त्र प्राधम्यं विवक्षितमिविसिद्धान्तितं पंञ्चये । तस्मादम्निष्टोम- वाक्येन निति केवलमकृत्यङ्गमावस्यातिदेशेन सम्भवत्लासिकस्य कैवलविकृतिसम्बन्धापापक योरुक्थातिरात्रवाक्ययोः स्यादव्यामि भवतु वाक्यवयस्य प्रकृतिविकृति साधारण्यं तथापि विकृतिविध्यं- नो भवेदेव तेष्वव्याप्तिः न हि लक्ष्यविध्यभावेऽत्यन्तामाविर- पूर्वविधिलक्षणं विवक्षितं येन भवदुक्तरीत्याऽव्याप्तिः शक्यपरि- हारा स्यात् तथासति “सोमेन यजेत"इत्यादेः सोमायशेऽप्यपूर्व निधित्वापत्तेः तद्विध्यभावे यागस्य स्वरूपस्यैपानवधारणेन त- साधनतया सोमादिप्राप्तरेसम्भवात् , तस्माद्यदुद्दिश्य यद्विधानाय लक्ष्यविध्यप्रवृत्ती तयोः सम्बन्धामाप्तिस्तत्र तस्याऽपूर्वविधिरिति विशिष्य लक्षणं वाच्यं, ततश्च यथा “सोमेन यजेत"इत्यस्य विधे. गिविधानाय प्रवृत्तौ तदुईशेन सोमविधानाय च(चा) प्रवृत्ती सोमस्य पाक्षिकमाप्तिसम्भवात्सोमांशेनापूर्वविधित्वसम्भवस्तयो- तामिविधीनो प्रवृत्त्यङ्गत्वेनानिविधानाय प्रवृत्तौ विकृत्यङ्गत्वेत तद्विधानाय वा प्रवृत्तौ विकृत्यङ्गत्वेनातिदेशत. एवामिमामिय- भवात् विकृतिविध्वंशेऽपूर्वचिधित्वसम्भव इति । अस्तु वाजयिष्टों मादिवाक्पत्रये त्वदुक्तरीखाऽच्याप्तिपरिहारः द्विरात्रादिवाक्ये तु स्थादेवाव्याप्तिः अनुपदिष्ट संस्थाकेषु वेखु उक्तरीत्याभूतिदेवस- म्भवत्माप्तिकाग्निपापकत्वात्तस्य ।। यत्तु क्रत्वपूर्वसम्बन्धशुन्यस्योत्पत्तिसिदचयनमावस्यः' इथे- नाकृत्वादिगुणान्पत्याश्रयत्वात्तत्त्राप्त्यर्थ न विकतौ चयनोपदे- शापेक्षेति । तम्म । क्रत्वपूर्वसम्बन्धासाचे चावभावनाया काशाशान्त्यमावेनः चयनस्याश्रयत्वान्त्यायोगान स्थाधिकरणे। पूर्वमा कमियतया निर्यात कियाथल्या वाच्या सत्ताक व्यापधः।