पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- धानात् 'ग्रडैर्जुहोति"इतिप्रकृतौ विहितस्य प्रक्षेपस्यातिदेशेनैक साल भोपपत्तेः अतः प्रकृतिभूतज्योतिष्टोपस्यैव ग्रहर्जुहोतीयादिप्रत्या अजुहोतिनिर्दिष्टत्वात्तत्रैवाहवनीयवैशिष्ट्यमुपदेशेन साक्षादवगत मिति काम्यत्ववोधकवचनाभाचे तदङ्गत्वमेव चयनस्य मानुयाँ त्वदुक्तरीत्या सर्वसंस्थज्योतिष्टोमस्य प्रकृतित्वेन च सर्वसंस्थ ज्योतिष्टोमाङ्गत्वमेव प्राप्नुयात् तदपवादे च काम्यत्वबोधकवचन। प्रसक्ते प्रतिप्रसवं कुर्वदग्निष्टोमवाक्यं यथापाप्ति प्रकृतावेव कुर्यादिति न तस्य विकृतिविषयत्वं सर्वसंस्थायामेव च तस्यतिं कु. र्यादिति नोक्थातिरात्रवाक्ययोः प्रकृतिविषयत्वम् । नचाग्निष्टोमपदों पतवाक्येन कथमन्यसंस्थे प्रतिप्रसव इत्यपि शक्यम् , प्रतिप्रसवोप जीव्यप्राप्तिसाधारण्यानुरोधेन श्रौतविधानलाघवापादितोद्देश्यता कयागविशेषणत्वेन च तदविवक्षाया औचित्यायातत्वात् “पाईशति स्त्येिक ब्रूयात्" इतिवचने पढुिंशतिपदस्य प्रकरण्यश्वमेधाजभूतेऽधि- गाववक्तव्यस्यापि प्राकृताध्रिगुवचनपरिचयार्थनिर्देशवज्योतिष्टो मनैजरूफ्भूताग्निष्टोमसंस्थाया उद्देश्ययागविशेपपरिचर्थ निर्देशा सम्भवाच्च । अग्निष्टोमसंस्थाया ज्योतिष्टोपनैजरूपत्वानालोचने हि अग्निष्टोमादिवाक्यत्रयमध्ये कुत्र प्रतिप्रसवपरत्वमाश्रित्य श्रुतः संस्थाया अविवक्षाश्रयणायेति विनिगमनाविरहः स्यात्, आ- लोचिते तु वाक्यार्थानन्वयिन्या अपि तस्यास्ताप्येण तन्महिन म्ना प्रक्षवाक्ये ज्योतिष्टोमस्य बुद्ध्यारोहादणुरपि विशेष इनि न्यायेन-तत्रैव नादर्थ्यप्रतिप्रसवपरत्वमिति विनिगमनालाभ: अब एचक्यातिरात्रसंस्थयोर्यत्र विकृती नैजरूपत्वं तद्विषयत्वं पिता ट्रावषयो। यद्यपि नित्यकाम्ययोः संस्थयोः पाक्षिकसम्बन्धोडकि सिंह, अथापि नित्यवदिधिमहिम्नाऽग्निष्टोमसंस्थायर्या भवति स्या- सारिकत्वबुद्धिः संस्थान्तरत्र्यावृत्ता काचिदानुभात्रिकी यन्मारमा बाल अायामोयज्ञोयज्ञानां यायोनिष्टोमाइल्यकालिष्टमार .