पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । २५५ अवपापणार्थान्यग्निोमादिवाक्यानीति । तदप्यसाधु, लैङ्गिकवि कृत्यायसम्बन्धेनाग्नेनराकांक्ष्ये सति तेषां क्रत्वङ्गत्वपरताया एत्र वक्तुमौचित्यात सर्वाहि विधिः किश्चिछुतमुद्दिश्य कचिछुते प्रवृत्तिजननस्वभावः आश्रयसम्बन्धपरे च विधावपश्यं स हेयः। न ह्याश्रयमुदिश्य गुणे गुणमुद्दिश्याश्रये वा प्रवृत्तिजननं सम्भव- ति तयोः परस्परं परोद्देश्यकपत्तिविषयत्वात्मकपारार्थ्यायो- वात् अग्नेराश्रयाकाङ्क्षायामगया तत्स्वभावहानिमङ्गीकृत्यापि सीक्रियताश्रयसमर्पकत्वं विधौ लैङ्गिकाश्रयणे, तस्यां निवृवायां तु विधिस्वभावसंरक्षणाय क्रत्वङ्गत्वपरत्वमेवोचितं, अत एव भा? कचिद्वाचनिक आश्रयसम्बन्धोङ्गीक्रियते । नचोत्तरवेद्यपोदिताश्रय- प्रतिप्रसवे लाघवादाश्रयसमर्पकत्वमुचितं त्वदुक्तरीत्या क्रत्वा स्वप्रतिप्रसवेपि लाघवात् । .: अथ यदङ्गीकृत्यापि क्रत्वङ्गत्वमग्निष्टोमादिवाक्यत्रये प्र. कृतिविकृति साधारण्येन वाऽव्याप्तिरित्युक्तं, तदप्यलीकं अ- ग्निष्टोमवाक्यस्य प्रकृतिमात्रपरत्वात् उक्थ्यातिरात्रचा क्ययोस्तु विकृतिमात्रपरत्वात् । तथाहि यथा खलु "आ- हवनीये जुहोति" इतिविधि)माङ्गत्वेनाहवनीयविधानं कुर्वन् जु- होतिचोदनोपदिष्टेषु प्राकृतवैकृतेषु नारिष्टहोमामन होमादिप्वाइनीय विधत्ते नातिदिष्टवैकृतहोमेष्वपि, तेषां विलम्बोपस्थितत्वाद्विरुक्त- स्वापत्तेश्च, तथा चयनकाम्पत्वबोधकवचनाभावे चयन विधिना चनीयसंस्कारकत्वेन चयन विदधतोक्तानुष्ठानसादेश्यसहस्तेना- हवनीयविशिष्टसोमयागाङ्गत्वं चयनस्थ प्रापयंता यत्रैव सापयामें तद्वैशिष्ट्य मुपदेशेन · साक्षादगतं तत्रैव तदङ्गत्वं प्राप्यत, तबैक च सोमयागे तद्वैशिष्ट्य तथाऽवगतः भवति यदसत्वेन प्रक्षेपकि पानाय "चतुरवत्त' जुहोति" इतिवपत्यक्षानिर्देश। नच ज्योति- सविकालिषु काफि तथा निहित जामा ध्यनतासारेत्येव (वि.