पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- २६४ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- कल्पनाया अनुत्थानाच्च । नच 'अभागिप्रतिषेध'सूत्रस्थात् "काम संयोगाचाग्नेः" इतिवार्त्तिकादग्ने: फलसम्बन्धावगमातस्य । सिद्धत्वादाश्रयापेक्षोचितेति शङ्यम् , एवमपि भ्राष्ट्र वैधुतादेरिव मर छत क्रियाया कारकीभूतस्याऽहवनीयाग्नेः फलाय विधानाचयन स्य च प्रकृतत्वात्तस्य वाक्येऽनुवाददर्शनाच्च तदेवाश्रयः स्यात- च तु ऋतुराश्रयत्वेनापेक्षणीयः । वस्तुतस्तूक्तवार्तिकारपूर्वग्रन्थे "न पृथिव्यामग्निश्चेतव्य"इकि न निषेधः तथात्वे चयननिषेधकत्वमेव स्याम पृथिवनिषेध- कत्वं तत्र च चयनविधिविरोधः । नच विकल्पेन विधिनिषेधों पपत्तिः पाक्षिकबाधप्रसङ्गादित्युक्तम् । न तत्र चयनपाक्षिकत्वार्थमेव भवतु निषेध इत्याशक्य तस्यापि प्रकारान्तरेण सिद्धत्वाम ता. दयमपि निदेवस्येति वक्तुमुक्तं "कामसंयोगाचाग्नेरस्त्येव पा. पाक्षिकत्व"मिति । तत्र प्रकृतवचनक्रियापाक्षिकत्वस्य तस्याः कायसंकोगेच सिद्धरग्निशब्दस्याऽक्रियापरत्वमेव वक्तुमुचित "दुर्बलथ प्रतिषेध" इत्युत्तरग्रन्यपि निषेधे क्रियापाक्षिकत्वपरवन निराकरणात् विशेषणोपादानेन तत्परतयाऽवगतस्य निषेधरूप क्रियापरत्वेन कल्यत्वाद्दौर्बल्यपित्याशयेन हि तं न्यायमुवाकारः । तसाद्वार्तिकपर्यालोचनेन “पशुकामाश्चिन्बीत! इल्यादिवाक्येषु क्रियाया एव फलसम्बन्धमतीत श्रयाकाटो छति । तस्मादानिकपर्या लोचनेन नचाग्निसंस्कारकर्मत याऽन् सबस्क, चूवनस्य फलप्सम्बन्धेन प्रधानकमत्वमनुपपलामित्यपि अछाम् । सापिधेनीसंस्कारकानुकचनस्येव सोपसंस्कारार्थग्रहणा- शामिल वा वचनकळेन वदुपपत्तेः तस्मात्राग्निष्टोपादिवाक्येका पावाल सम्भावयितुमचिन. आस्तांत्राऽऽक्षाकासाऽग्ने तयामि एभवाय तेषां तदर्थकृत्वम् । तरिकाश्रयत्वापास्तस्यामा