पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

P 6 नियमविधिनिरूपणम् । २५३ सह विकल्पेन प्राप्ताग्नेनियामकावं वा स्वीकार्यमिति न तेष्वप्यः व्याप्तिर्वक्तुमुचितेति। तन्न । तथा हि यत्तावत्काम्यतया विहिताग्नेराश्रयार्ष- कत्वमग्निष्टोमादिवाक्येपूक्तं, तन्न, "पशुकामाश्चिन्वीत इत्यादि वाक्यैर्भावार्थाधिकरणन्यायन स्थलनिर्माणात्मकचयनरूपक्रि- याया एवं फलोदेशेन विधानात् कस्याश्रयापेक्षेत्यालोचनीयं, यत्रे हि धात्वर्थः प्राप्तः उपपदार्थश्च द्रव्यादिरप्राप्तः तत्रैव फलवाक्ये भावार्धाधिकरणापवादत्वेन गुणकामाधिकरणन्यायावतारः । न तु धात्वर्थोपपदार्थयोरुभयोः प्राप्तावप्राप्तौ वा । अत एव "ऐन्द्रवायवा- ग्रान् ग्रहान्गृह्णीयाधः कामयेत यथापूर्व प्रजाः कल्पेरन्" इतिविधा- बुभयोः प्राप्तत्वात् ग्रहाणामेव फलसम्बन्ध उक्तोदशमे । नच तत्रैव यथा धात्वर्थभूसग्रहणानां प्रकरणादाश्रय लाभः तथेह धात्वर्थचय. नस्यापि तल्लाभोवाध्य इत्यपि शङ्कास्पदम् । दृष्टान्तेपि क्रियारूपाणां तेषामाश्रयाकाङ्क्षाया असम्भवेन प्रकरणात्तल्लाभोक्तेरयुक्तत्वात् । यदि च साम्नः क्रियारूपत्वमते "सौभरेण स्तुवीत्त' इत्यत्र स्तो. त्रस्यैवोक्ताग्निग्रहणवाक्य योराश्रयत्वाभिमतयागविशेषानुवादः स्या- ततस्तदनुपपरया तनिरूपितस्याग्निग्रहनिष्ठकारकविशेषफलसम्ब न्धकल्पनेन सद्वदेवाश्रयाकासामुत्थाप्य प्रकरणादिना ऽऽश्रय- लाभ उच्येत, नचैवं, नचोभयत्राप्यप्राप्तः कश्चिद्गुणोविधेयो हु. इयते दध्यादिवद्यदाकांक्षयाऽऽश्रयान्वय उच्यते । नचैवं क्रतुमना- श्रित्य फलाय विहितानामग्निग्रहाण क्रतोर्बहिरप्यनुष्ठानापत्तिः “एकविंशतिमनुध्यात्मलिष्ठाकामस्य इत्यादिचचनविहितानां का- म्यानुवचनानामित्र क्रत्वौनिबद्धक्रमचादुपन्यस्तक्रत्वङ्गसङ्कीर्णतद्वै- शेषिकगुणवत्वाच्च क्रत्वन्तःपातित्वनियमोपपत्तेः । एतेन लिङ्गादाश्रयकामस्य शापरिहाराषप्यभुक्तवान्तवद्धोध्यौ; कत्वन्तापातमायेपास्योपपत्ते असल्यामाश्रपाकाहायो तिलोक्त- 66