पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- त्याधर्थतया स्वीकार्येषु तेष्वपि नाव्याप्तिः । अथोच्येत प्रकृतिविकृतिसाधारणैरप्यग्निष्टोमादिवाक्यः प्रत्या क्षाम्नाततत्संस्थाकास्तव विकृतिध्वग्निप्राप्तिः स्यात्रातिदिष्प्रतम स्थामु तत्संस्थाककर्मान्वेषणकाले प्रत्यक्षाम्नानतत्संस्थाकक्रतूना शीघ्रोपस्थित्या सत्राग्निविधानेन निवृत्तव्यापाराणां विधीनां वि. लम्बापस्थित्तसंस्थाकष्वप्रवृत्तः । “यदाहवनीये जुहोति" इति वाक्य- गतस्य जुहोतेरपि "अग्नयश्च स्वकालत्वात्" इत्यधिकरण विकृत्यु- पदिष्टामनहोमादिसाधारण्यमेवाभ्युपगतं, न तु वैकृतातिदिष्टहोम- साधारण्यमपि । यथाहुः- ""; "ततश्चाहब नीयन सहचास्यातिदेशनात् । प्रकृतीवाद्विरुक्तत्वादित्ययं निश्चयोभवत" इति । १.१ अतश्च येषु द्विरात्रादिषु संस्थानां न प्रत्यक्षाम्नानमित्यतिदे- शाद्वा दशाहिकसंस्थालाभः तेष्वग्निष्टोमादिवाक्यरनुपदिष्टेऽमौका- म्यगुणप्रवृत्तिर्न स्यादिति तेषु तद्गुणप्रवृत्यर्थमग्निमापफेषु द्विरात्रा- दिविधिषु स्यादव्याप्तिरिति । स्यादेवं, यदि दर्शापूर्वसाधनवेनोपदि. टप्रणयनस्य गोदोहनविधाविव क्रतुविशेषापूर्वसाधनत्पेनोपदिष्टामेर ग्न्याश्रितगुणफलसम्बन्धविधावाश्रयत्वेनान्वयः स्यात् इह त्वग्निष्टो- मादिवाक्यैः क्रतुसम्बन्धकरणामागेवानारभ्याधीतेन "यएवं विद्वा- नॅग्निचिनुत" इति वचनेनोत्पनोऽग्निः शुद्ध एवं श्येनाकृत्यादिगुण- विधिधाश्रयत्वेन सम्बध्यते । ततोऽग्ने लैंतिकवाचनिकक्रतुसंधाधा त्राग्निस्तत्र तदाश्रितैः गुणैर्भवितव्यमित्यार्थिकस्तेषां ऋतुसम्बन्धी अात्सिध्यश्वोपदिष्टातिदिष्टाग्निकसर्वक्रतुसाधारण्येनैव सिध्येदिति नानिर्दिष्टप्रणयनाश्रयण गोदोहनबैगुण्यचदसिदिष्टाम्न्याश्रयणे श्य। नाकृत्यादिगुणानां चैगुण्यं, तस्माद्विरात्रादिवाक्यानां काम्यगु- पाययत्वासम्मवात्पूर्वघटितानाविधिस्तावकत्वमणान्तरेभ्यो- वनिकत्व का विवादिष्वेवासामरनिवार्थका योपस्या ..