पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उच्यते । धयः नियमविधिनिरूपणम् । २५१ विन्यायेन परिसङ्ख्यार्थत्वसम्भवेन तन्वरत्वे प्रदर्शितस्य परि- सयानिरासस्यासम्भवापत्तेः एकविधिविधेयत्वरूपसामानविध्ये- तु वैकृतविधेः प्रागक्लप्तापकारकत्वेन तन्निरासोपपत्तेः । किञ्च पोडशविषयाग्निष्टोमादिशब्दानां यथा ज्योतिष्टोमप्रकरणं सङ्को- चकमस्ति, नैवमनारभ्याधीताग्निवाक्यगताग्निष्टोमादिशब्दानां, अ. सात संकोचके "यदाहवनीयजुहोति"इत्यस्येवोक्तवाक्यानामपि प्रकृतिविकृतिसाधारणत्वमेवोचितं, ततश्च विकृतिविध्यन्ते भवे- दव्याप्तिरिति । यत एवं प्रकृतिविकातेसाधारणा अमी वि- अतएवैतदभाव तत्तत्संस्थाकप्रकृत्यङ्गत्वासिद्धर्विकृतिषु नातिदेशेनाग्नेः सम्भवत्प्राप्तिकत्वामिति नाव्याप्तिरग्निष्टोमा- दिवाक्यगतविकृतिविध्यंशपि, नापि द्विरात्रादिवाक्येषु प्रक तिविकृतिसाधारणाग्निष्टोमादिवाक्येरेव द्विरावादिगताग्निष्टोमा- दिसंस्थाहःस्वौपदेशिकाग्निलाभेन काम्यगुणप्रत्युपपत्तौ काम्प- गुणपवृत्त्याग्निपापणस्य द्विरात्रादिवाक्पैरसम्भवात् । यद्यपि द्वि- खत्रादिगतत्वेन सम्भाव्यमान षोडशसंस्थेऽह्नि नारनेरौपदेशिकत्वं तेभ्योलभ्यते तथाप्यकफलसाधनाहःसु साधारणाप्यारने योड़- विभिन्न संस्थाहःस्वौपदेशिकत्वमहिम्ना तदाश्रितमुणमवृत्युपाची न तस्मिन्नौपदेशिकत्वसम्पादनस्य किञ्चित्फलम्, आश्रयस्यौपदे- शिकानुष्टानमेव हि काम्यगुणप्रवृत्तौ तन्त्र, न त्वचापदेशिकानुष्टा- नाभावापि, गौरवात्, अन्यथा दीक्षाकालोत्पनात्या- पशुत्रयसाधा- रण्यं गते यूफेपि काम्यगुणानुष्ठानानामते वस्तुवस्तु मिनिम्त- विलिङ्गदर्शनात क्रतुशब्दमतीयेत इत्यधिकरपाभाष्ये नमुनेत्यन स्तर तमतिरात्रेण" इत्यतः पूर्व तपोडशिना इति वाक्पदाहरणाल्यो- रशिसंस्थेऽप्यहनि सुलभपरीषदेशिकतं, अतोदिरावादिवाप्रति सानिविधायकानीति यासाभवानन्तरपूर्यास्तानविष्यपशिवस्तु