पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, , 66 २५० भाट्टालङ्कारसहितमीमांसाग्यायप्रकाशे- तत्रैव गोदोहनवत्काम्या गुणाः, अतो दर्शवदेव गुणभेदमात्रेण न तस्य प्रकृतिविकृतिभावः सम्भवतीति नातिदेशेनाग्निलायी ऽतिरात्रोक्थ्यसम्थयोयोतिष्टोमयोः, नाप्यग्निष्टोमवाक्योपदेशमहि- ना तत्र तल्लाभः "अप्पग्निष्टोमे राजन्यस्य गृहीयाद"इतिवदः न्यसंस्थयोस्तयोस्तदप्रसे, तस्मादमाप्ताग्निप्रापकत्वनाग्निष्टो- मादिवाक्यत्रये नाव्याप्तिः। नन्वेवमप्यग्निष्टोमादिशम्दानां प्रकृतिविकृतिसाधारणवादु- क्तवाक्यत्रयं प्रकृताविव विकृतिथ्यप्यग्निविधायकमिति वाच्यम् । तत्र विकृतिविध्यंशे ऽतिदेशसम्भवात्याप्तमापके स्यादव्याप्ति "अथाप्याग्निष्टोमे राजन्यस्य गृही यादप्यूक्ये ग्राह्यो ऽतिराने ब्रामणस्य" इतिषोदशाविषयवचनेयिवोक्तवचनेष्यायग्निष्टामादिश- ब्दानां प्रकृतिमात्रपरत्वं किं न स्यात् । तथा सति प्रक- तिविकृत्योरग्नेरेकविधिविधेयस्वरूपसामानविध्यप्रतिपादकरूप". हणं समानविधानं स्यात्"इतिमूत्रस्यानुपपत्तिरिति चेभ । गुणमा- एयर्थमुपदेशरूपतयकरूपविधिविधेयत्वात्मनः सामानविध्यस्य तर सूत्रे विवक्षितत्वात् एकविधिविधेयत्वविवक्षाया निष्प्रयोजनस्था- है । अहर्गणे ऽपि “अग्निवत्समान विधानं स्यात्" इति द्वादशा- हिकपार्टिकाद्याइयविषयाग्रताविध्योः सामानविष्यफलस्वकथनपरे मचे इग्निवदिति रष्टांतोपन्यासेन तस्य मुत्रस्य तथा तात्पर्यसूच- नाच वाष्टतिक हि प्रकृती “यदि रर्थतरसामा"इति, वि- कृती ऐन्द्रवायवाग्रं प्रथममहा"इति विधिभेदादेकरूपविधियां विधेयत्वमेव सामानाविध्यं विवक्षितं ततोष्टाम्तेजनामपि सा- मभिपेतमिति प्रतीयते तस्यासकृतिमात्रपरेऽग्निष्टोमादिशक्पश्ये नाध्याप्तिरिति । नैवम् । तया सामानविष्यव्याख्यायो माकुतविधिला सेपकारतपाऽवगतस्याग्देवकत विवि मेधीयायापनि