पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. नियमविधिनिरूपणम् श्रुतिबलेनाग्निनिधाने चितस्थलोत्तरवेद्योः दिबर्हिषोर्ह विरा- सोदन इव समुच्चयावगमात, अतोऽग्नेलिङ्गादेव प्रकृतिविकृत्या- श्रितत्वे प्राप्त ऽग्निष्टोमादिवाक्यानि क्रत्वङ्गत्वपराणीत्येवा- भ्युपेयम् । नघानारभ्याधीतस्याग्नेः काम्यतया “प्रकृतौ वाऽद्विरु- क्तत्वाद्" इविन्यायाविषयस्य लिङ्गात्सकलसोमयागाश्रितत्वे प्राप्त केषु चित्पुनर्विधिश्रवणमितराश्रितत्वपरिसङ्घचार्थ कुतो न स्या- दिति शक्यम् । अत्यन्ताप्राप्तपरिसङ्ख्यातः क्रत्त्वङ्गत्वप्रतिप्रसवस्यै- वोचितत्वात , आधानविधिसिद्धस्य "यदाहवनीये जुहोति" इति क्रत्वङ्गत याऽवगतस्याहवनीयस्य संस्कारकतया ऽवगम्यमाने हि चयने जुहूद्वारा पर्णतायामिवाहवनीयद्वारा क्रत्वङ्गत्वं प्रसक्तम् । न. चैवमाइवनीयद्वारा तत्साध्यसकलपयोगस्य क्रत्वर्थत्वापत्तिः यत्क्र- त्वर्थो ऽग्निः स्थण्डिले निधीयते तादर्थ्यकल्पनाया एवौचित्या- यावत्वात् सोमयागसङ्कीर्णप्रयोगस्य चयनस्यानुष्ठानसादेश्या- स्मकस्थानन विशिष्य सोमयागाङ्गत्वनिश्चयाञ्च । इत्थं प्रसक्तं क्रत्व- कृत्वमग्नेः काम्यत्वबोधकवाक्यैरपोदितं, शास्त्रेण फरवत्या लो- धिते क्रत्वङ्गत्वकल्पनाया अनुत्थानात् तत्प्रतिप्रसवोऽग्निष्टोमा: दिवाक्यैः क्रियते लाघवात् । अतः प्रकृयङ्गत्वेन विहितस्यातिदेशेन सम्भवत्प्राप्तिकस्य प्रापकेषु काम्पगुणमाप्तिफलकेषु चैतविधिषु भवेदव्याप्तिरिति । .: मैवम् । भवन्तु क्रत्वर्थत्वयोधकान्युक्तकाक्यानि, तथापि न तावदाग्निष्टोमोक्थ्याऽतिराववाक्येष्वव्याप्तिः तेषां तत्तम स्थावत्मकृतावप्राप्ताग्निप्रापकत्वात् । नच प्रकृतिभूतयोस्प्युक्ष्या तित्रिपोम्निष्टोमविकारत्वादतिदेशेनाग्निलाभः शक्य संस्थयोः काम्यगुणत्वेनाश्रर्याभूतज्योतिष्टोमविकारत्वे अमितहिनि मुख्योतिष्टोमस्पाविकारत्वात् एकस्मिन्नेव हि ज्योतष्ठापनग्निष्टो. 'मासस्या, दर्थे घमास्वनियो गुणा, उपवयतिसंस्था