पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २४४ भाहालद्वारसहितमीमांसान्यायप्रकाशे- काम्थ गुणानां प्रकृताविन विकृतिष्वप्याश्रयापदशमहिम्ना मामि सिद्धिस्तेषां फलम्, उक्तं चैवं दाशमिकाकरग्रन्थे, अतश्चात्यन्तामात- काम्यगुणमाप्तिफलंतपाऽपूर्वविधित्वेन निर्णीतेष्वपि वैकृताम्निविकि ध्वप्रकृतोद्देश्यसम्बन्धित्वेन स्वविषयप्राप्तिफलकत्वाभावादव्याप्ति। अत्राहुः-नैघाऽव्याप्तिः सङ्गच्छते, अर्थवावादाधिकरणे अभाव गिप्रतिषधे सूत्रे वार्तिकन्यायसुधाकृद्भया 'पशुकायश्चिन्वी इत्यार दिवाक्यैः फलार्थत्वेनोक्तस्याग्नेरनङ्गत्वेनातिदेशतो ऽसम्भवत्मा- प्तिकत्वे ,सत्युक्तविधीनां काम्यगुणाबाप्त्यर्थत्वासम्भवात् । नचय एवं विद्वानग्नि चिनुत' इत्युत्पन्नाग्नेरुक्तवाक्यैः फलार्थस्यापि संयो पृथक्त्वन्यायेन खादिरतावदग्निष्टामादिवाक्यैः क्रत्वर्थमपि कि ने स्यादिति शक्यम् । फलार्थतया विहितस्याग्नेरनारभ्याधीत व खादिरतावत्प्रकरणाश्रयमलबमानस्यावश्यापेक्षिताश्रयसमर्पक स्वेनैवाग्निष्टोमादिवाक्यानामभ्युपेयत्वात् । यद्यपि दीक्षणीयादित सौमिकाङ्गसङ्कीर्ण सावित्रहोमायावत्वानद्वैशेषिकगुणरुक्मप्रतिमो। चनाद्यवत्वाञ्च लिङ्गादग्नेः सोमयागाश्रितत्वं सम्भाव्यते, तथापि न प्रकृत्याश्रयत्वं तस्या काचीनकोत्तरवेद्यवरुद्धाया लैङ्गिकतदि सेध्यग्न्याश्रयत्वायोगात् । विकृत्याश्रयत्वे तु सम्भाविते ऽग्निष्टो- मोक्थ्यतिरात्रवाक्यानि तस्य प्रत्याश्रयत्वमापकाणि भवेयुः अ- मानपक्षपातित्वाद्विधेः । तथा च सति वाचनिकाश्रयनिराकाक्षस्य सैलिकाश्रयकल्पनाया असम्भवे सति द्विरात्रादिवाक्यान्यप्या अयपाषाणीत्येक वस्तुस्थितिरुचितेति । ननु नैतयुक्तं लैङ्गिक नापि कामयतया स्वतः अक्लेनाग्निना वाचनिक्या अफिः नि. 'त्यत्वेन स्वतो दुर्वलाया उत्रवेद्यावाधसम्भवात् चमसगोदोहना दौ सामान्याविशेषादिन्यायनो अनि विवक्षितकापसम्भवेने दृशस्थाले एव काम्यनित्यबाधन्यावासकोणोदाहरणसम्भवात् । वस्तुतस्तु नैवोत्तरवैधान्यो परस्पस्वाधकाच उत्तरचेया सान्निधीय इति